उपदेशिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशी, [न्] त्रि, (उपदिशति यः । उप + दिश् + णिनि ।) उपदेष्टा ॥ (यथा हितोपदेशे मित्र- लाभे । “गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्म्मे यथा गोघ्नमपि द्विजम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशिन्¦ त्रि॰ उपदिशति उप + दिश--णिनि। उपदेशकर्चरिस्त्रियां ङीप्।
“गतानुगतिकोलोकः कुट्टिनीमुपदेशिनीम्”। प्रमाणवति नो धर्म्मं यथा गोघ्नमपि द्विजम्” हितो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशिन्¦ mfn. (-शी-शिनी-शि) Advising, an adviser. E. उपदेश advice, and इनि affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशिन् [upadēśin], a. Advising, instructing. m.

A teacher, adviser.

A word or affix &c. in the form in which it appears in grammatical rules.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशिन्/ उप-देशिन् mfn. advising , teaching , informing

उपदेशिन्/ उप-देशिन् m. a teacher , adviser Hit. Katha1s.

उपदेशिन् mfn. (in Gr. )a word or affix etc. used in an उप-देश(See. ) Comm. on Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=उपदेशिन्&oldid=492939" इत्यस्माद् प्रतिप्राप्तम्