उपद्रष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रष्टा, [ऋ] त्रि, (उप + दृश + बाहुलकात्तृच् ।) उपदर्शकः । उदासीनबोधरूपत्वेन गुणप्रचार- दर्शी । इति गीताटीका ॥ (“उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः” । इति गीतायां १३ । २२ । साक्षी पुरुषः । यथा, “ऋत्विग्यजमानेषु यजनकर्म्मव्यापृतेषु तत्स- मीपस्थोऽन्यः स्वयमव्यापृतो यज्ञविद्याकुशलत्वात् ऋत्विग्यजमानव्यापारगुणदोषाणां ईक्षिता तद्वत्- कार्य्यकारणव्यापारेषु स्वयमव्यापृतो विलक्षणस्तेषां कार्य्यकारणानां सव्यापाराणां समीपस्थो द्रष्टा उपद्रष्टा साक्षी पुरुषः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रष्टृ¦ त्रि॰ उप + दृश--तृच्--अम्। उपदर्शके साक्षिणि[Page1212-a+ 38]
“अग्निर्वा उपद्रष्ट्रा वायुरुपश्रोतादित्योऽनुख्याता” तैत्ति॰
“उपद्रष्टाऽनुमन्ता च भर्त्ता भोक्ता महेश्वरः”। गीता
“उप-द्रष्टा पृथग्मूत एव समीपे द्रष्टा साक्षीत्यर्थः श्रीधरः
“न-मः प्रवक्त्रे नम उपद्रष्ट्रे” आश्व॰ श्रौ॰

१ ,

२ ,

१ सोऽयं प्रजा-नामुपद्रष्टा प्रविष्टः” शत॰ ब्रा॰

१ ,

३ ,

४ ,

२ ,


“उपद्रष्टासाक्षी” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रष्टृ¦ mfn. (-ष्टा-ष्ट्री-ष्टृ) Supervisor, inspector, overseeing, overlooking. E. उप before दृश् to see, तृच् affix, the vowel changed to र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रष्टृ [upadraṣṭṛ], a. Seeing, overlooking. m.

A supervisor. inspector; आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम् Bhāg.9.16.22,

A witness; उपद्रष्टानुमन्ता च Bg.13.22; त्रिभिः साक्षाद् दृष्टं भवति यश्च ददाति यस्मै च दीयते यश्चोपद्रष्टा Mbh. on V.2.91.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रष्टृ/ उप-द्रष्टृ m. a looker-on , spectator

उपद्रष्टृ/ उप-द्रष्टृ m. a witness AV. xi , 3 , 59 TS. S3Br. A1s3vS3r. Ka1t2h. BhP. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रष्टृ पु.
(उप + दृश् + तृच्) द्रष्टा, देखने वाला, दर्शक मा.श्रौ.सू. 7.2.3.3।

"https://sa.wiktionary.org/w/index.php?title=उपद्रष्टृ&oldid=477506" इत्यस्माद् प्रतिप्राप्तम्