सामग्री पर जाएँ

उपद्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रु [upadru], 1 P.

To run near to, run towards; स व्रीहिणां यावदपासितुं गताः शुकात्मृगैस्तावदुपद्रुतश्रियाम् Śi.12.42.

To attack, assault, rush at; तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः R.15.23; प्राग्ज्योतिषमुपाद्रवत् Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रु/ उप- P. -द्रवति( aor. -अदुद्रोत्RV. )to run near or towards; to run at , rush at , oppress , assault , attack RV. ii , 30 , 3; iv , 16 , 1 AV. vii , 73 , 6 ; xviii , 2 , 23 TS. ChUp. ; to sing the उप-द्रवor fourth of the five parts of a सामन्stanza AitA1r. ii , 3 , 4 , 3.

"https://sa.wiktionary.org/w/index.php?title=उपद्रु&oldid=238269" इत्यस्माद् प्रतिप्राप्तम्