उपधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधा, स्त्री, (उपधीयते शुद्धिज्ञानमत्र । उप + धा + आतश्चोपसर्ग इत्यङ् + टाप् ।) राज्ञां धर्म्म- कामार्थभयैरमात्यादेर्यत् परीक्षणम् । इत्यमरः ॥ धर्म्मार्थकाममोक्षद्वारा परीक्षा । यथा । “धर्म्मार्थकाममोक्षैश्च प्रत्येकं परिशोधनैः । उपेत्य धीयते यस्मादुपधा परिकीर्त्तिता ॥ अर्थकामोपधाभ्यान्तु भार्य्याः पुत्त्रांस्तु शोधयेत् । धर्म्मोपधाभिर्व्विप्रांस्तु सर्व्वाभिः सचिवान् पुनः” ॥ इति कालिकापुराणे ८५ अध्यायः ॥ (“भूयोभूय- श्चोपधाभिर्विशोध्य तं मे मतिसहायमकरवम्” । इति दशकुमारचरिते विश्रुतचरिते ।) पदानामु- पान्त्यवर्णः । इति व्याकरणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधा स्त्री।

धर्माद्यैः_परीक्षणम्

समानार्थक:उपधा

2।8।21।2।3

साहसं तु दमो दण्डः साम सान्त्वमथो समौ। भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधा¦ स्त्री उप + धा--अङ्। उपधाने स्थापने
“धर्म्मार्थकाम-मोक्षैश्च प्रत्येकं परिशोधने। उपेत्य धीयते यस्मादुपधातेन कीर्त्तिता” इत्युक्ते धर्म्मार्थाद्युपन्यासेन मन्त्रिणां

२ परी-क्षणे,
“चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः” भट्टिः
“अर्थकामोपधिभ्यां तु भार्य्यां पुत्रांश्च शोधयेत्। धर्मो-पधाभिवैप्रांश्च सर्व्वाभिः सचिवान् पुनः” कालिका पु॰।

३ छले च।
“उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः” मनुः
“तच्चापि श्रुत्वा भूयोभूय उपधाभिः” दशकु॰।

४ उपायेच।
“अयशोभिदुरालोके कोपधा मरणादृते” माघः।
“अलोऽन्त्यात् पूर्ब्ब उपधा” पाणिन्युक्ते अन्त्यवर्ण्णात्

५ पूर्व्ववर्णे च।
“अनौपधालोपनोऽन्यतरस्याम्”
“को-पधाच्च” पा॰। लिङ्गानुशासनसूत्रे कोपघात् खोप-धादित्यादि मूरिप्रयोगः

६ उपाधौ च। उपधाभृतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधा¦ f. (-धा)
1. A false pretence.
2. Trial or test of honesty, &c. of four kinds, of loyalty, disinterestedness, continence, and courage.
3. A penultimate letter. E. उप, धा having, from धा to have, with अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधा [upadhā], 3 U.

To place or lay upon, place under or in; अधिजानु बाहुमुपधाय Śi.9.54; उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके R.9.31; Bk.15.47; Ku.1.44; हृदि चैनामुपधातुमर्हसि R.8.77 treasure up-lay to heart; Ms.4.54; उपहितसूक्ष्मग्रन्थिना Ś.1.19.

To place, lay; वामहस्तोपहितवदना Ś.4 resting on.

(a) To place near; अक्ष्णोर्मुखेन्दुमुपधेहि Mv.4.56. (b) To put to or yoke (as a horse to a carriage &c.); उप त्मनि दधानो धुर्याशून्.

To cause, bring on or produce; नरः कृतान्तोपहितां (दशां) प्रपद्यते Mk.1.53.

To impose, entrust with, charge with (as a duty); तदुपहितकुटुम्बः R.7.71.

To lay a command upon, enjoin, instruct in (with acc.); स्त्रीषु नृत्यमुपधाय शिक्षयन् R.19.36.

To lie down upon, use as a pillow; उपधाय वामभुजमशयिषि Dk.111.

To apply, employ, lay or bestow upon, क्रिया हि वस्तूपहिता प्रसीदति R.3.29.

To place over, cover, conceal.

To add, place in addition.

To communicate, impart, give, bestow; उपहितशोभा Bk.2.55.

To locate; एतदुपहितं चैतन्यम् Vedānta S.

(In gram.) To precede without the intervention of another syllable.

To deceive (वञ्च्); स्वयं चापहृता भृत्या ये चाप्युपहिताः परैः Mb.12.111.77.

उपधा [upadhā], 1 Imposition, forgery, fraud, deceit, trick, pretence; उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः Ms.8.193.

Trial or test of honesty, (भेदोपजापौ उपधा धर्माद्यैर्यत्परी- क्षणम्); (said to be of 4 kinds: 1 loyalty, 2 disinterestedness, 3 continence, 4 courage i. e. धर्मोपधा Religious allurement, अर्थोपधा Monetary allurement, कामोपधा Love allurement, भयोपधा Allurement under the pressure of fear. 'भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा' इत्यभिधान- चिन्तामणिः); (शोधयेत्) धर्मोपधाभिर्विप्रांश्च सर्वाभिः सचिवान् पुनः Kālikā P. उपधाभिः शौचाशौचज्ञानममात्यानाम् । Kau. A.1.1; अमात्यानुपधातीनान् Mb.15.5.14.

A means or expedient; अयशोभिदुरा लोके कोपधा महणादृते Śi.19.58.

(In gram.) A penultimate letter (अन्त्याद्वर्णात्पूर्वं उपधा). अलोन्त्यात् पूर्व उपधा P.I.1.65. -Comp. -भृतः a servant who has been guilty of dishonesty. -लोपः Elision of the penultimate letter (e. g. in the case of a बहुव्रीहि compound ending in अन्) P.IV.1.28. -शुचि a. tried, of approved loyalty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधा/ उप- P. A1. -दधाति, -धत्ते, to place or lay upon , place near to , put on or into; to place , lay , put RV. x , 87 , 3 ; 145 , 6 AV. S3Br. Ka1tyS3r. Mn. Ragh. etc. ; to put to , yoke (horses) RV. iv , 29 , 4 ; to give or make over , hand over (knowledge) , teach Ragh. ; to impose , lay upon , commit , consign Ragh. ; to place under one's self , lie down upon R. ; to place in addition , add , connect AitBr. S3Br. La1t2y. etc. ; to communicate , cause to share in; to use , employ; (in Gr. )to lie or be placed close to , precede without the intervention of another syllable RPra1t. etc. ; to cause to rest upon or depend on BhP.

उपधा/ उप-धा f. imposition , forgery , fraud , deceit , trick , false pretence MBh. Mn. R.

उपधा/ उप-धा f. trial or test of honesty (of four kinds , viz. of loyalty , disinterestedness , continence , and courage) Ka1m. Bhat2t2. S3is3. etc.

उपधा/ उप-धा f. (in Gr. )a penultimate letter Pa1n2. RPra1t. APra1t. Nir. etc.

उपधा/ उप-धा f. condition , reservation L.

"https://sa.wiktionary.org/w/index.php?title=उपधा&oldid=492950" इत्यस्माद् प्रतिप्राप्तम्