उपधातु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधातुः, पुं, (उप सादृश्ये । धातुसदृशो धातुः ।) अष्टप्रधानधातुसदृशधातुः । स तु सप्तधा यथा । माक्षिकम् १ तुत्थकम् २ अभ्रम् ३ नीलाञ्जनम् ४ मनःशिला ५ हरितालम् ६ रसाञ्जनम् ७ ॥ शरीरस्थधातुभवोपधातुः सप्तधा यथा । रसात् स्तनदुग्धम् १ रक्तात् स्त्रीरजः २ मांसात् वसा ३ मेदसो घर्म्म ४ अस्थ्नो दन्तः ५ मज्जनः केशः ६ शुक्रात् ओजः ७ । इति वैद्यकम् ॥ (“स्तन्यं रजश्च नारीणां काले भवति गच्छति । शुद्धमांसभवस्नेहः सा वसा परिकीर्त्तिता ॥ स्वेदो दन्तास्तथा केशास्तथैवोजश्च सप्तमम् । इति धातुभवा ज्ञेया एते सप्तोपधातवः” ॥ इति शार्ङ्गधरेण पूर्ब्बखण्डे पञ्चमेऽध्याये उक्तम् ॥ “सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् । तुत्थं कांस्यं च रीतिश्च सिन्दूरश्च शिलाजतु” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधातु¦ पु॰ उप सादृश्ये प्रा॰ स॰। खर्णादिप्रधान-धातुसदृशेषु
“सप्तोपधातवः स्वर्णमाक्षिकं तारमा-क्षिकम्। तुत्यं कांस्यञ्च रीतिश्च सिन्दूरञ्च शिलाजतु” भावप्र॰ उक्तेषु सप्तसु

१ द्रव्येषु।
“उपधातुषु सर्व्वेषु तत्तद्धातु-गुणा अपि। सन्ति किन्त्वेषु ते गौणास्तत्तदंशाल्पभावतः” भावप्र॰। तत्र कतमस्य द्रव्यस्य कतमोपधातुत्वं तन्निर्ण्णितंतत्रैव।
“किञ्चित् सुवर्ण्णसाहित्यात् स्वर्ण्णमाक्षिकमी-रितम्। उपधातुः सुवर्ण्णस्य किञ्चित् स्वर्ण्णगुणान्वितम्”। तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम्। किञ्चिद्रजतसा-हित्यात् तारमाक्षिकमीरितम्”


“तुत्थं (तुं ते) ता-म्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत्। किञ्चित्ताम्रगुणंतस्माद्वक्ष्यमाणगुणञ्च तत्”

३ । उपधार्तुभवेत् कांस्यं द्वयो-स्तरणिरङ्गयोः। कांस्यस्य तु गुणाज्ञेयाः स्वयीनिसदृशा-जनैः

४ । रोतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च। [Page1212-b+ 38] पित्तलस्य गुणाज्ञेयाः स्वयोनिसदृशा गुणैः”

५ । सीसोपधातुः सिन्दरं गुणैस्तत् सीसवन्मतम्। संयोगजप्रभावेन तस्याप्यन्ये गुणाः स्मृताः”

६ । निदाघे धर्म्म-सन्तत्या सतुषारं धराधराः। निर्यासवत् प्रमुञ्चन्तितच्छिलाजतु कीर्त्तितम्। सौवर्ण्णं राजतं ताम्रमायसंतच्चतुर्विधम्

७ । इति चतुर्ण्णां स्वर्ण्णादीनामुपधातु-त्वात् शिलाजतुनश्चतुर्द्धा भेदः। एतेषामन्यान्यगुणास्तत्त-च्छब्दे वक्ष्यन्ते। भावप्र॰ एतएवोपधातुत्वेन गणिताः शब्द-कल्प॰ स्वर्ण्णमाक्षिकतुत्थकर्पूरकालाञ्जनमनःशिलाहरिता-लरसाञ्जनरूपा उपधातव इत्युक्तं तन्मूलं मृग्यम्। शरीरस्थेषु रसादिजन्येषु

२ स्तनदुग्धादिषु च। देहस्थाः रसादयः सप्त धातवः तेभ्यो जाताश्च षडुपधातवः। तत्र रसात् स्तनदुग्धम्। रक्तात् स्त्रीरजः

२ मांसात् वसा

३ । मेदसो धर्म्मः

४ । अस्थ्नोदन्तः

५ । म-ज्जतः केशः

६ । शुक्रात् ओजः

७ । यथोक्तं शार्ङ्गधर।
“स्तन्यं रजोवसास्वेदो दन्ताः केशास्तथैव च। औजस्यंसप्तधातूनां क्रमात् सप्तोपधातवः”। तत्र भाव{??}॰ स्तन्यादिस्वरूपमुक्तं यथा
“वनितानां प्रसूतानां धमनीभ्यां स्तनौ-गतात्। रसादेव हि जायेत स्तन्यं स्तनयुगाश्रयम्। शुद्ध-मांसस्य यः स्नेहः सा वसा परिकीर्त्तिता। मेदसस्ताप्य-मानस्य स्नेहो वा कथिता वसा”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधातु¦ m. (-तुः)
1. An inferior mineral, a semi-metal: seven are speci- fied; pyrites, sulphate of copper, talc, antimony, red orpiment, yellow orpiment, and calx of brass.
2. Secondary secretion, as the milk, menses, adeps, sweet, teeth, hair, and lymph. E. उप minor, and घातु mineral, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधातुः [upadhātuḥ], An inferior metal, semi-metal. They are seven; सप्तोपधातवः स्वर्णं माक्षिकं तारमाक्षिकम् । तुत्थं कांस्यं च रातिश्च सुन्दूरं च शिलाजतु ॥

A secondary secretion of the body (six in number); e. g. milk, menses, adeps, sweat, teeth, hair, and lymph; स्तन्यं रजो वसा स्वेदो दन्ताः केशास्त- थैव च । औजस्यं सप्तधातूनां क्रमात्सप्तोपधातवः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधातु/ उप-धातु m. a secondary mineral , semi-metal (seven are specified: स्वर्ण-माक्षिक, pyrites ; तार-माक्षिक, a particular white mineral ; तुत्थ, sulphate of copper ; कांस्य, brass ; रीति, calx of brass ; सिन्दूर, red lead ; शिलाजतु, red chalk) Bhpr.

उपधातु/ उप-धातु m. secondary secretions and constituents of the body (viz. the milk , menses , adeps , sweat , teeth , hair , and lymph) S3a1rn3gS. etc.

"https://sa.wiktionary.org/w/index.php?title=उपधातु&oldid=492951" इत्यस्माद् प्रतिप्राप्तम्