उपधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधानम्, क्ली, (उपधीयते आरोप्यते मस्तकमत्र । उप + धा + अधिकरणे ल्युट् ।) शिरोधानम् ॥ वालिश इति भाषा । तत्पर्य्यायः । उपवर्हः २ । इत्यमरः । गण्डुः ३ । इति जटाधरः । (“सोपधानां धियं धीराः स्थेयसीं खट्टयन्ति ये” । इति माघः २ । ७७ । “पट्टोपधानाध्यासितशिरो- भागेन” । इति कादम्बरी ।) विषम् । प्रणयः । इति मेदिनी । व्रतम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान नपुं।

शिरोनिधानम्

समानार्थक:उपधान,उपबर्ह

2।6।137।2।1

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता। उपधानं तूपबर्हः शय्यायां शयनीयवत्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान¦ न॰ उपधीयते शिरोऽत्र उप + धा आधारे ल्युट्। (वालिश)

१ शिरोधाने। करणे कर्मणि वा ल्युट्।

२ प्रणये,व्रतभेदे, हेम॰।

३ विशेषे

४ प्रणये च विश्वः
“सोपधानांधियं धीराः स्थेयसीं खट्वयन्ति ये” माघः।
“सोप्रधानांसविशेषां, पक्षे सगेन्दुकामिति” मल्लि॰
“पट्वोपधाना-ध्यासितशिरोभागेण” काद॰।
“आसन्दी सोपधानादक्षिणानड्वान् यवाश्च” कात्या॰

२१ ,

४ ,

३० ।

५ विषे मेदि॰भावे ल्युट्।

६ समीपस्थापने न॰। करणे ल्युट्।

७ उपधानसाधने मन्त्रे पु॰
“तद्वानासामुपधानोमन्त्रः” पा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान¦ n. (-नं)
1. A pillow.
2. Kindness, affection.
3. Poison.
4. Reli- gious observance or obligation.
5. Excellence, excellent quality.
6. Resting or placing upon. E. उप, धा to have or hold, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान [upadhāna], a. Used (as a Mantra) in the putting up of the sacrificial bricks; P.IV.4.125.

नम् Placing or resting upon.

A pillow, cushion; रामबाहुरुपधानमेष U.1. विपुलमुपधानं भुजलता Bh.3.79.

Peculiarity, individuality (विशेषम्); फलोपाधानाभावात् P.VI.3.39. Sk.

Affection, kindness.

A religious observance among especially the Jainas for preparing the ground for future monkhood.

Excellence or excellent quality; सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये Śi.2.77. (where उ˚ also means a pillow).

Poison.

A small wooden pin of a stringed musical instrument; पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् Mb.4.35.16.

नी A pillow, cushion.

A foot-stool.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान/ उप-धान mfn. placing upon , employed or used in placing upon (as a मन्त्रin the setting up of the sacrificial bricks) Pa1n2. 4-4 , 125

उपधान/ उप-धान n. the act of placing or resting upon Ka1tyS3r. Kaus3.

उपधान/ उप-धान n. that on which one rests , a pillow , cushion AV. xiv , 2 , 65 S3Br. Ka1tyS3r. MBh. Sus3r. etc.

उपधान/ उप-धान n. cover , lid Car. Hcat.

उपधान/ उप-धान n. peculiarity , singularity , excellence(See. प्रेमो-प) Ba1lar. Siddh.

उपधान/ उप-धान n. affection , kindness

उपधान/ उप-धान n. religious observance

उपधान/ उप-धान n. poison L.

उपधान/ उप-धान n. footstool(See. पादो-प) MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान न.
(उप + धा + ल्युट्) (कपालों को) रखने का कृत्य ‘उपधानाद्वोभयोः’, का.श्रौ.सू. 4.2.14; द्रष्टव्य- कपालोपधान; (ईंटों को) रखते (समय), बौ.शु.सू. 3.24।

"https://sa.wiktionary.org/w/index.php?title=उपधान&oldid=492952" इत्यस्माद् प्रतिप्राप्तम्