उपधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधिः, पुं, (उपधीयते आरोप्यतेऽनेन । उप + धा + किः ।) कपटः । इत्यमरः ॥ (यथा, मनुः ८ । १६५ ॥ “योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत् तत्सर्व्वं विनिवर्त्तयेत्” ॥ “अरिषु हि विजयार्थिनः क्षितीशाः विदधति सोपधि सन्धिदूषणानि” । इति किराते ॥ १ । ४५ ।) रथचक्रम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधि पुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

1।7।30।1।4

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधि¦ पु॰ उप + धा--भावे कि। अन्यथास्थितस्य वस्तनोऽ-न्यथा प्रकाशनरूपे व्यापारे।
“योगाधमनविक्रीक्ते योगदा-नपतिग्रहम्। यत्र वाप्य पधिं पश्येत् तत्सर्व्वं विनिवर्त्त-येत्” मनुः

३ छले अमरः
“अरिषु हि विजयार्थिनः क्षितीशाःविदधति सोपधि सन्धिदूषणानि” किरा॰।
“बलोपधि-विनिर्वृत्तान् व्यवहारान् निवर्त्तयेत्” या॰ स्मृतौ दीप-कलिकायां पाठः। उपधिश्छलमिति शूलपा॰ बलोपा-धीति” मिता॰ पाठः उपाधिर्भयादिरिति व्याख्यातञ्च।
“बलोपधिकृतम्” या॰ स्मृ॰।
“पणं वितथमास्थायसर्पैरुपधिना कृतम्” भा॰ अ॰

२७ अ॰।
“स्मृत्वा चैवोपधि-कृवं मातुर्दास्यं निमित्ततः”

३४ अ॰। आधारे कि।

३ रथ-चक्रे हेम॰। उपधिना छलेन जीवन्ति ठक्। औपधिकभयादिदर्शनेन धनोपजीविनि
“उत्कोचकाश्चौपधिका वञ्च-काः कितवास्तथा” मनुः औपधिका ये भयादिदर्शनादि-नाधनमुपजीवन्तीति कुल्लू॰। उपधिका इति पाठोऽनाकरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधि¦ m. (-धिः)
1. Fraud, circumvention.
2. The wheel of a carriage.
3. Fear, terror. E. उप, धा to have, and कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधिः [upadhiḥ], [उप-धा-कि] उपसर्गे घोः किः P.III.3.92.

Fraud, dishonesty; निरुपधि विशुद्धं विजयते U. अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि Ki.1.45, also Mb.12.57.17; see अनुपधि also.

(In law) Suppression of the truth, a false suggestion; यत्र वाप्युपधिं पश्येत्त- त्सर्वं विनिवर्तते Ms.8.165.

Terror, threat, compulsion, false inducement; बलोपधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् Y.2. 31,89.

The part of a wheel between the nave and the circumference, or the wheel itself; नभ्येव न उपधीव प्रधीव Rv.2.39.4.

Foundation (with the Buddhists).

उपधिः [upadhiḥ], See under उपधा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधि/ उप-धि m. the act of putting to , adding , addition La1t2y.

उपधि/ उप-धि m. the part of the wheel between the nave and the circumference RV. ii , 39 , 4 AV. vi , 70 , 3 Ka1t2h.

उपधि/ उप-धि m. fraud , circumvention MBh. R. Ya1jn5. Kir. etc.

उपधि/ उप-धि m. condition

उपधि/ उप-धि m. peculiarity , attribute( Buddh. ; See. उपा--धि)

उपधि/ उप-धि m. support MW.

उपधि/ उप-धि See. p. 199 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=उपधि&oldid=492958" इत्यस्माद् प्रतिप्राप्तम्