उपध्मानीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपध्मानीय¦ पु॰ उपाध्माने ओष्ठे भवः छ। पफपरे विसर्ग-स्थानिके गजकुम्भाकृतितया लेखनीये वर्ण्णभदे उपध्मान-शब्दे उदा॰। उपाध्मानीय इति केचिदाहुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपध्मानीयः [upadhmānīyḥ], The aspirate Visarga before the letters प् and फ्; उपूपध्मानीयानामोष्ठौ Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपध्मानीय/ उप-ध्मानीय m. the विसर्ग(See. )as pronounced before the letters प्and फ्Pa1n2. VPra1t. etc.

"https://sa.wiktionary.org/w/index.php?title=उपध्मानीय&oldid=492963" इत्यस्माद् प्रतिप्राप्तम्