उपनत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनतः, त्रि, (उप + नम् + क्त ।) उपस्थितः । इति हेमचन्द्रः ॥ (“अचिरोपनतां स मेदिनीं” इति रघुः ८ । ७ ॥ नम्रः । यथा, माघे । १२ । ३३ । “शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्त्तिभिः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनत¦ त्रि॰ उप--नम--क्त।

१ नम्रे
“शौरेः प्रतापोपनतै-रितस्ततः” माघः

२ उपगते च
“अचिरोपनतां स मेदि-नीम्” रघुः।

३ उपस्थिते च हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनत¦ mfn. (-तः-ता-तं) Approached, approximate, near, (either in time or place.) E. उप near, नम् to bow, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनत [upanata], p. p.

(a) Come near, brought, arrived, approached, brought near to; Ś.5.19; R.12.12; (b) Got, obtained; अचिरोपनतां स मेदिनीम् R.8.7,5.52. चिन्तितोपनताम् K.129; V.3.22; V.2.

Presenting itself, fallen to the lot of, befallen, occurred; कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा Me.111; यदेवोपनतं दुःखात्सुखं तद्रस- वत्तरम् V.3.21; अनुपनतमनोरथस्य 22;4.3; so सुहृदुपनतः Me.12; Māl.1; K.33,132,348; सुख˚ that readily or without efforts presented itself Ś.3; अकामोपनतम् R.1.39 unconsciously committed.

Formed, brought about, effected.

Presented to, offered, given; पर- लोकोपनतं जलाञ्जलिम् R.8.68.

Bent down, humbled, subjected, surrendered; दण्डोपनतचरितम् R.17.81;8.81; दण्डोपनतं शत्रुम् Mb.

Dependent on (for protection).

Approximate, near (in time or space.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनत/ उप-नत mfn. bent towards or inwards S3Br. Ka1tyS3r. Ka1t2h.

उपनत/ उप-नत mfn. subdued , subjected , surrendered

उपनत/ उप-नत mfn. dependent on (for protection etc. ) A1p. MBh. Ragh. etc.

उपनत/ उप-नत mfn. brought near to , approached , near (either in form or space)

उपनत/ उप-नत mfn. fallen to one's share

उपनत/ उप-नत mfn. brought about , produced , existing , being BhP. Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=उपनत&oldid=492969" इत्यस्माद् प्रतिप्राप्तम्