उपनति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनति¦ स्त्री उप + नम--भावे क्तिन्।

१ नमने

२ उपगमे

३ उपस्थितौ आधारे क्तिन्। उपनत्याधारे
“मांसं म उप-[Page1214-a+ 38] नतिर्वस्वस्थि, मज्जा म आनतिः” यजु॰

२० ,

१३ ।
“उ-पनमन्ति भूतानि यत्र” उपनतिः वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनतिः [upanatiḥ], f.

Approach.

Bending, bow, salutation.

Inclination, affection; Vāj.2.13.

The falling to one's share; Ks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनति/ उप-नति See. उप-नम्.

उपनति/ उप-नति f. inclination , affection VS. xx , 13

उपनति/ उप-नति f. the falling to one's share Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपनति&oldid=492970" इत्यस्माद् प्रतिप्राप्तम्