उपनागरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनागरिका¦ स्त्री
“माधुर्य्यव्यञ्जकैर्वर्ण्णैरुपनागरिकेष्यते” इत्युक्तलक्षणे व्र्त्त्यनुप्रासवृत्तिभेदे। यथा
“अपसारय घनसारंकुरु हारं दूरएव किं कमलैः। अलमालि! मृणालैरितिवदति दिवानिशं बाला”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनागरिका [upanāgarikā], A variety of वृत्यनुप्रास. It is formed by sweet-sounding letters (माधुर्यव्यञ्जकवर्ण); e. g. cf. the example cited in K. P. 9; अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनागरिका/ उप-नागरिका f. a kind of alliteration Kpr.

"https://sa.wiktionary.org/w/index.php?title=उपनागरिका&oldid=492976" इत्यस्माद् प्रतिप्राप्तम्