उपनायिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनायिका [upanāyikā], A character in a dramatic or any other work of art next in importance to the heroine; e. g. Madayantikā in Mālatimādhava.

"https://sa.wiktionary.org/w/index.php?title=उपनायिका&oldid=492980" इत्यस्माद् प्रतिप्राप्तम्