उपनिधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिधिः, पुं, (उपनिधीयते इति । उप + नि + धा + कि ।) उपन्यस्तवस्तु । स्थाप्यद्रव्यम् । तत्प- र्य्यायः । न्यासः । २ । इत्यमरः ॥ (“वासनस्थमनाख्याय हस्ते न्यस्य यदर्पितम् । द्रव्यमुपनिधिः प्रोक्तः स्मृतिषु स्मृतिवेदिभिः” ॥ वासुदेवपुत्त्रः । इति विष्णुपुराणम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिधि पुं।

निक्षेपः

समानार्थक:उपनिधि,न्यास

2।9।81।1।1

पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्. क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिधि¦ क॰ उप + नि + धा--भावे कि। रूपसंख्ये अप्रदर्श्यपरस्यान्तिके रक्षणार्थं

१ स्वधनस्थापने
“कृदभिहितोभावोद्रव्य-वत् प्रकाशत” इत्युक्तेः तथा निधीयमाने

२ द्रव्ये च। उप-निघिस्वरूपतत्रत्यकर्त्तव्यविशेषौ मिता॰ दर्शितौ यथा
“वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते। द्रव्यन्तदौष-निधिकं प्रतिदेयं तथैव तत्” सा॰ स्मृ॰।
“निक्षेप-द्रव्यस्याधारभूतन्द्रव्यान्तरं वासनङ्करण्डादि तत्स्थं यद्द्रव्यंरूपसंख्यादिविशेषमनाख्यायाकथयित्वा मुद्रितम-न्यस्य हस्ते{??}णार्थं विश्रम्भादर्प्यते तद्दव्यमौपनिधिकमुच्यते यथाह नारदः।
“असंस्थातमविज्ञातं समुद्रं यन्नि-धीयते। तज्जानीयादुपनिधिं निक्षेपङ्गणितं विदुरिति” प्रतिदेयन्तथैव तत् यस्मिन् स्थापितन्तेनैव पूर्बमुद्रादिचिह्नितमर्पितन्तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम्। प्रति-देयमित्यस्यापवादमाह” मिता॰।
“न दाप्योऽपहतन्तन्तु राजदैविकतस्करैः” या॰ स्मृ॰
“तमुपनिधिंराज्ञा दैवेनोदकादिनातस्करैर्वोपहतं नष्टं न दाप्योऽसौ राज्ञा तदुपनिहितन्धनिन एव तद्द्रव्यम् नष्टं यदि जिह्मकारितं न भवति यथाहनारदः।
“गृहीतुः सह योऽर्थेन नष्टोनष्टः स दायिनः। दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितमिति” मिता॰। अस्यापवाद माह।
“भ्रेषश्चेन्मार्ग्गितेऽदत्ते दाप्योदण्डञ्च तत्समम्” या॰ स्मृ॰।
“स्वामिना मार्ग्गिते याचिते यदि न ददाति तदातदुत्तरकालं यद्यपि राजादिभिर्भ्रेषोनाशः सञ्जातस्तथापितद्द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च त-त्समन्दण्डम्। भोक्तारम्प्रति दण्डमाह” मिता॰।
“आजीवन्स्वेच्छया दण्ड्योदाप्यस्तं वापि सोदयम्” या॰।
“यःस्वेच्छयास्वामिनमनुज्ञाप्य उपनिहितन्द्रव्यमाजीवत्युपभुङ्क्ते व्यवह-रति वा प्रयोगादिना लाभार्थमसावुपभोगानुसारेण द-ण्ड्यस्तञ्चोपनिधिं सोदयमुपभोमे सवृद्धिकं व्यवहारे सलाभन्धनिने दाप्यः। वृद्धिप्रमाणञ्च कात्ययनेनोक्तम्।
“निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च। याच्यमानो नचेद्दद्याद्वर्द्धते पञ्चकं शतमिति”। एतच्च भक्षिते द्रष्टव्यम्। उपेक्षाऽज्ञाननष्टे तेनैव विशेषो दर्शितः
“भक्षितं सोदयं[Page1222-a+ 38] दाप्यः समन्दाप्य उपेक्षितम्। किञ्चिन्न्यूनं प्रदा-प्यः स्याद्द्रव्यमज्ञाननाशितमिति”। किञ्चिन्न्यूनमितिचतुर्थांशहीनम्” मिता॰।
“एष एव विविर्दृष्टो याचि-तान्वाहितादिषु। शिल्पिषूपनिघौ न्यासे प्रतिन्यासे तथैवच” नारदः।
“स जातमात्रान् पुत्रांश्च दारांश्च भव-तामिह। प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितोगतः” भा॰ आ॰

१२

६ अ॰। उपनिधिमधिकृत्य प्रवृत्तम्तदस्य प्रयोजन मिति वा ठक्। औपनिधिक तदधिकारेणप्रवृत्ते व्यवहारे तत्साधनद्रव्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिधि¦ m. (-धिः) A deposit, a pledge, property put into the care of a creditor, friend, &c. E. उप and नि before धा to have, क affix; in law this word ordinarily implies more especially a sealed or enclosed deposit, but according to some, it is any article entrusted to a friend which he may use whilst in his keeping.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिधिः [upanidhiḥ], 1 A deposit, pledge, property entrusted to another. प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः Mb.1. 126.3.

(In law) A sealed deposit; Y.2.25; आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः Ms.8.145,149; cf. Medhātithi: यत् प्रदर्शितरूपं सचिह्नवस्त्रादिना पिहितं निक्षिप्यते; also cf. Y.2.65 and Nārada quoted in Mit.

Pretext, guise; उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखम- नुभवति दुष्कृतकर्मा Mb.12.321.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिधि/ उप-निधि m. a deposit , pledge , property put under the care of a creditor , friend etc. (generally a sealed deposit , but also any article intrusted to a friend which he may use whilst in his keeping) Mn. viii , 145 , etc. Ya1jn5. ii , 25 MBh.

उपनिधि/ उप-निधि m. a ray of light L.

उपनिधि/ उप-निधि m. N. of a son of वसु-देवVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भद्रा and Vasudeva. Vi. IV. १५. २४.

"https://sa.wiktionary.org/w/index.php?title=उपनिधि&oldid=492986" इत्यस्माद् प्रतिप्राप्तम्