उपनिपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिपात¦ पु॰ उप + नि--पत--घञ्।

१ समीपे आगतौ

२ हठा-दागमने
“कृततार्क्ष्योप्रनिपातवेगशङ्कः” किरा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिपातः [upanipātḥ], 1 Approaching, coming near.

A sudden and unexpected attack or occurrence. उपनिपात- प्रतीकारः Kau. A.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिपात/ उप-निपात m. acceding , accession Sarvad.

उपनिपात/ उप-निपात m. taking place , occurring Comm. on Ba1dar.

उपनिपात/ उप-निपात m. a sudden occurrence or event , breaking forth Mudr. Ka1d.

उपनिपात/ उप-निपात m. a sudden and unexpected attack Comm. on Pa1n2. 5-3 , 106.

"https://sa.wiktionary.org/w/index.php?title=उपनिपात&oldid=492987" इत्यस्माद् प्रतिप्राप्तम्