उपनिषत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिषत्, [द्] स्त्री, (उपनिषद्यते प्राप्यते ब्रह्म- विद्या अनया इति । उप + नि + सद् + क्विप् ।) धर्म्मः । वेदान्तशास्त्रम् । निर्जनस्थानम् । इति मेदिनी ॥ (वेदशिरोभागः । तत्र चतुर्णां वेदानां अशीतिसहितशताधिकसहस्रसंख्यका उपनि- षदः । तथाहि । ऋच एकविंशतिः । यजुषो नवाधिकशतम् । साम्नः सहस्रम् । पञ्चाशदुप- निषदोऽथर्वणस्य ॥ ब्रह्मविद्या ।) समीपसदनम् । इति त्रिकाण्डशेषः ॥ तत्त्वम् । इत्यमरटीकायां भरतः ॥ (द्विजातिकर्त्तव्यो व्रतभेदः । यथा, आ- श्वलायनगृह्यकारिका । “प्रथमं स्यात् महानाम्नी द्वितीयञ्च महाव्रतम् । तृतीयं स्यादुपनिषद् गोदानञ्च ततः परम्” ॥) (मुक्तिकोपनिषदि अष्टाधिकशतोपनिषद्भेदाः प्रदर्शिताः । यथा, -- “ईश-केन-कट-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरिः ॥ ७ ॥ ऐतरेयञ्च छान्द्योग्यं वृहदारण्यकं तथा ॥ १० ॥ ब्रह्म कवल्य-जावाल-श्वेताश्वा हंस आरुणिः ॥ १६ ॥ १ २ ३ ४ ५ गर्मो नारायणो हंसो विन्दुर्नाद-शिरःशिखा ॥ २३ ॥ मत्रायनी कैषितकी वृहज्जावाल-तापनी ॥ २७ ॥ कालाग्निरुद्र-मैत्रेयी सुबाल-क्षरि-मन्त्रिकाः ॥ ३२ ॥ ७ सर्व्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ॥ ३६ ॥ ८ ९ १० ११ तेजोनाद-ध्यान-विद्या-योगतत्वात्मबोधकम् ॥ ४२ ॥ १३ १३ १४ १५ परिव्राट्-त्रिशिखी-सीता-चूडानिर्व्वाण-मण्डलम् ॥ ४८ ॥ १६ १७ दक्षिणाशरभं स्कन्दं महानारायणाऽद्वयम् ॥ ५३ ॥ १८ रहस्यं रामतपनं वासुदेवञ्च मुद्गलम् ॥ ५७ ॥ १९ २० शाण्डिल्यं पौङ्गलं भिक्ष महत्शारीरकं शिखा ॥ ६३ ॥ २१ तुरीयातीत-संन्यास-परिव्राजाक्षमालिका ॥ ६७ ॥ २२ अव्यक्तैकाक्षरं पूर्णा सूर्य्याक्ष्यध्यात्म-कुण्डिका ॥ ७४ ॥ सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम् ॥ ७९ ॥ २३ त्रिपुरातापनं देवी त्रिपुरा कठ-भावना ॥ ८४ ॥ २४ २५ २६ २७ हृदयं कुण्डली भस्म रुद्राक्षगण-दर्शनम् ॥ ९० ॥ २८ तारसार-महावाक्य-पञ्चब्रह्माग्निहोत्रकम् ॥ ९४ ॥ गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ ९८ ॥ शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुड्म् ॥ १०२ ॥ २९ ३० कलि-जावालि-सौभाग्य-रहस्य-ऋच-मुक्तिकाः” ॥ १०८ ॥ अत्र स्थितानामेकदेशवाचिशब्दानां विवृतिः ।

"https://sa.wiktionary.org/w/index.php?title=उपनिषत्&oldid=119164" इत्यस्माद् प्रतिप्राप्तम्