उपन्यस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यस् [upanyas], 4 P.

To lay upon, place or put down, put near, place before.

To entrust any one with, commit to the care of.

To explain, describe minutely.

To propose, suggest, hint, point out, state; मयोपन्यस्तेषु मन्त्रेषु H.3; इत्युभयलोकविरुद्धं वचनमुपन्यस्तं Māl.2 spoken; सदुपन्यस्यति कृत्यवर्त्म यः Ki.2.3 tells or points out; किमिदमपन्यस्तम् Ś.5 what is this that is proposed or said.

To prove, establish argumentatively; भूतमप्यनुपन्यस्तं हीयते व्यवहारतः Y.2.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यस्/ उप-न्य्- P. -अस्यति, to place down , put down R. ; to announce MBh. ; to speak of , mention; to explain; to hint , allude , suggest Kir. Ka1vyapr.

"https://sa.wiktionary.org/w/index.php?title=उपन्यस्&oldid=238866" इत्यस्माद् प्रतिप्राप्तम्