उपपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपतिः, पुं, (उपमितः पत्या । अवादयः क्रुष्टाद्यर्थे तृतीयया इति समासः ।) जारः । इत्यमरः ॥ नां इति भाषा । तस्य लक्षणम् । आचारहानिहेतुः पतिः । स चतुर्व्विधः । सार्व्वकालिकपराङ्गना- पराङ्मुखत्वे सति सर्व्वकालमनुरक्तोऽनुकूलः १ । सकलनायिकाविषयसमसहजानुरागो दक्षिणः २ । भूयो निःशङ्कः कृतदोषोऽपि भूयो निवारितो- ऽपि भूयः प्रश्रयपरायणो धृष्टः ३ । कामिनी- विषयकपटपटुः शठः ४ । इति रसमञ्जरी ॥ (यथा, मनुः ३ । १५५ । “पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपति पुं।

मुख्यादन्यभर्ता

समानार्थक:जार,उपपति

2।6।35।2।6

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपति¦ पु॰ उपमितः पत्या अवा॰ स॰। जारे।
“उपपतिरिवनीचैः पश्चिमान्तेन चन्द्रः” माघः। तस्य पतिवत् स्त्रियारतिहेतुत्वात्तत्समत्वम्।
“यस्य चोपपतिर्गृहे”
“मृष्यन्तिये चोपपपतिम्” मनुः
“सन्धये जारं गेहायोपपतिम्” यजु॰

३० ,

९ । गुप्तव्यभिचारमात्रे जारत्वम् पतिसमीपेतस्य गेहस्थित्या व्यभिचारे उपपतित्वमित्यनयोर्भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपति¦ m. (-तिः) A paramour, a gallent. E. उप in place of, पति a husband.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपतिः [upapatiḥ], [उपमितः पत्या, उप गौणः पतिः] A paramour; उपपतिरिव नीचेः पश्चिमान्तेन चन्द्रः Ś.11.65,15.63; Ms. 3.155;4.216,217; Vāj.3.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपति/ उप-पति m. a paramour , gallant VS. xxx , 9 Mn. Ya1jn5. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपपति&oldid=493004" इत्यस्माद् प्रतिप्राप्तम्