उपपद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपदम्, क्ली, (उपोच्चारितं पदम् ।) लेशः । इति त्रिकाण्डशेषः ॥ समीपोच्चारणीयपदम् । (यथा, रघौ १६ । ४० । “तस्याः स राजोपपदं निशान्तम्” ॥) यथा वा नामोत्तरे शर्म्मवर्म्मादि । समभिव्याहृ- तस्वार्थपोषकपदम् । यथा प्रहारादौ प्रादि । इति व्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपद¦ न॰ उपोच्चारितं पदम् प्रा॰ स॰। समीपोच्चारितेपूर्व्वमुच्चार्य्ये शब्दे
“तस्याः सराजोपपदं निशान्तम्” रघुः।
“फलन्ति कल्पोपपदास्तदेव” माघः। राजनिशान्तं कल्प-वृक्षा इत्यर्थः।

२ नामोत्तरमुच्चारिते शर्म्मवर्म्मा-दिरूपे शब्दे, (उपाधि) व्याकरणे प्रत्ययादिविधायक-सूत्रे

३ सप्तम्यन्तपदेन निर्द्दिश्यमाने पदे च। यथाकर्मण्यण् इत्यादौ कर्मणीतिसप्तम्यन्तं पदम् अण्प्रत्य-यविधाने उपपदम्।
“उपपदमतिङ्” पा॰।
“गति-कारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः” वार्त्ति॰ उक्तेः कुम्भकार इत्यादौ सुबुत्पत्तेः प्राक् समासेउपपदसमासः। उपपदेन समीपस्थपदेन योगे विभक्तिरुपपद-विभक्तिः
“उपपदविभक्तेः कारकविभक्तिर्गरीयसीति” व्या॰ प॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपद¦ n. (-दं)
1. Small, diminutive.
2. The subsidiary term in a com- pound word.
3. The first member of a compound word.
4. An aptote a word sometimes used as an adverb and sometimes as an inflected noun.
5. A secondary noun in a sentence in conjunction or apposition. E. उप before पद a foot, or an inflected word.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपदम् [upapadam], 1 A word prefixed or previously uttered; धनुरुपपदं वेदम् Ki.18.44 (धनुर्वेदम्); तस्याः स राजोपपदं निशान्तम् R.16.4.

A title, a degree; epithet of respect, such as आर्य, शर्मन्; कथं निरुपपदमेव चाणक्यमिति न आर्यचाणक्यमिति Mu.3.

A secondary word of a sentence, a preposition, particle &c. prefixed to a verb or a noun derived from a verb which determines or qualifies the sense of the verb; उपपदमतिङ् P.II.2.19; (see Sk. thereon). ˚तत्पुरुषः a kind of Tat. comp. in which the last member is some form of a verbal character; e. g. वेदविद्, ग्रामणी, आकर्णलम्बिन् &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपद/ उप-पद n. a word standing near or accompanying another to which it is subordinate (either a subordinate word in a compound [but not in a बहु-व्रीहिcompound] generally forming the first member , or a discriminative appellation at the end of proper names , as वर्मन्, शर्मन्etc. ; or a preposition , particle etc. prefixed to a verb or noun ; or a secondary word of any kind which is governed by or limits the general idea contained in the principal word) Pa1n2. VPra1t. Sarvad.

उपपद/ उप-पद n. ( वृक्षाः कल्पो--पपदाः, " those trees which have the word कल्पas accompanying word " = कल्प-वृक्षाःS3is3. iii 59 ; See. Ragh. xvi , 40 )

उपपद/ उप-पद n. a bit , little L.

"https://sa.wiktionary.org/w/index.php?title=उपपद&oldid=493009" इत्यस्माद् प्रतिप्राप्तम्