सामग्री पर जाएँ

उपपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपात¦ पु॰ उप + पत--घञ्।

१ हटादागतौ

२ फलीन्मुखत्वे

३ नाशे च।
“कर्मोपपाते प्रायश्चित्रं तत्कालम्” कात्या॰

२५ ,

१ ,

१ ।
“उपपातो विनाशोभ्रेष इत्यनर्थान्तरम्” कर्कः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपातः [upapātḥ], 1 An unexpected occurrence.

A calamity, misfortune, accident. उपपातो हि आर्तिसम्बद्धं द्रव्यम् । ŚB. on MS.6.4.23.

Destruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपात/ उप-पात m. accident , occurrence , misfortune Ka1tyS3r.

उपपात/ उप-पात उप-पातिन्See. उप-पत्.

"https://sa.wiktionary.org/w/index.php?title=उपपात&oldid=493012" इत्यस्माद् प्रतिप्राप्तम्