उपबृंहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपबृंहित [upabṛṃhita], a.

Increased, magnified; य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् (कीर्तयेत्) Bhāg.7.1.46, K.27.136; Dk.42.

Accompanied by; तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूप- बृंहिता Bhāg.11.15.28.

"https://sa.wiktionary.org/w/index.php?title=उपबृंहित&oldid=493042" इत्यस्माद् प्रतिप्राप्तम्