सामग्री पर जाएँ

उपभुज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभुज् [upabhuj], 7 U.

To enjoy, taste (in all senses); तपसामुपभुञ्जानाः फलानि Ku.6.1; नोपभुज्यते is not enjoyed, Pt.2.142; Ms.12.8.

To eat, drink; पयः R.2.65, 1.67; Bk.8.4; अर्धोपभुक्तेन Ku.3.37; Y.3.325.

To possess; स्त्रीरत्नमुपभुङ्क्ष्व Hariv.

To use, make use of, receive; मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम् Ms.12.8.

To be useful; उप वयं तं भुङ्जामः Ch. Up.4.11.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभुज्/ उप- A1. -भुङ्क्ते, ( ep. also -भुञ्जते)to enjoy , eat , eat up , consume MBh. Ya1jn5. Pan5cat. etc. ; to enjoy , make use of , partake of; to experience (happiness or misfortune etc. ) MBh. Hariv. Mn. BhP. etc. ; to enjoy (a woman) Hariv. Katha1s. Pan5cat. etc. ; to receive as a reward Mn. xii , 8 R. vi , 98 , 29 : P. (1. pl. -भुञ्जामस्)to be useful ChUp. iv , 11 , 2 : Caus. -भोजयति, to cause to take (medicine) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उपभुज्&oldid=239393" इत्यस्माद् प्रतिप्राप्तम्