उपभोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोगः, पुं, (उप + भुज + घञ् ।) भोजनाति- रिक्तभोगः । तत्पर्य्यायः । निर्व्वेशः २ । इत्यमरः ॥ (“प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्” । इति रघुः । १२ । २२ । तथा च स्मृतिः । “आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा” । “न जातु कामः कामानामुपभोगेन शाम्यति” । इति मनुः । २ । ९४ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग पुं।

उपभोगः

समानार्थक:निर्वेश,उपभोग

3।2।20।1।2

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया। विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग¦ पु॰ उप + भुज--वञ् कुत्वम्। विषयसेवाजन्यसुखभेदे
“स्त्रीणां स्वपतिदायस्तु भोगफलः स्मृतः” दा॰ भा॰ स्मृ॰।
“न जातु कामः कामानामुपभोगेनशाम्यति” मनुः भारतञ्च।
“आगमेनोपभोगेन नष्टंभाव्यमतीऽन्यथा”।
“इह कर्म्मोपभोगाय तैः संसरतिसोऽवशः” या॰ स्मृ॰।
“प्रियीपभोगचिह्नेषु प्रौरोभा-ग्यमिवाचरत्” कृत्वोपभोगोत्सुकयेव लक्ष्म्या” रघुःभोगश्च विषयसंसर्गजन्यसुखभेदः। अधिकं भोगशब्देवक्ष्यते। ततः अस्त्यर्थे इनि। उपभोगित् तद्वतित्रि॰
“ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः। भा॰व॰

१९

० अ॰ स्त्रियां ङीप्॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग¦ m. (-गः)
1. Pleasure, satisfaction.
2. Enjoyment, use.
3. Cohabi- tation.
4. Use, usufruct. E. उप excess, भुज् to eat, &c. affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोगः [upabhōgḥ], 1 (a) Enjoyment, eating, tasting; न जातु कामः कामानामुपभोगेन शाम्यति Ms.2.94,8.285; Y.2.171. कामोपभोगपरमाः Bg.16.11; प्रियोपभोग R.12.22. (b) Use, application; चरणोपभोगसुलभः Ś.4.4.

Enjoyment (of a woman), cohabitation; उपस्थितश्चारु वपुस्तदीयं कृत्वोप- भोगोत्सुकयेव लक्ष्म्या R.14.24.

Usufruct.

Pleasure, satisfaction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग/ उप-भोग m. enjoyment , eating , consuming

उपभोग/ उप-भोग m. using , usufruct MBh. Mn. S3ak. etc.

उपभोग/ उप-भोग m. pleasure , enjoyment

उपभोग/ उप-भोग m. enjoying (a woman or a lover) VP. Ragh. etc.

उपभोग/ उप-भोग m. (with Jain. )enjoying , repeatedly.

"https://sa.wiktionary.org/w/index.php?title=उपभोग&oldid=493050" इत्यस्माद् प्रतिप्राप्तम्