उपभोग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग्य¦ उप + भुज--ण्यत् अनन्नार्थत्वे कुत्वम्। उपभोग-योग्ये वस्तुनि अन्ने तु न कुत्वम्। उपभोज्यमित्येव।
“असूत सा नागबधूपभोग्यम्” कुमा॰।
“किञ्चित्कालो-पभोग्यानि यौवनानि धनानि च” पञ्चत॰।
“विविधान्य-न्नपानानि पुरुषा येऽनुयाचिनः। ते वै नृपोपभोज्यानिब्राह्मणानां ददुश्च ह” भा॰ आश्व॰

८५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग्य¦ mfn. (-ग्यः-ग्या-ग्यं) To be used, to be enjoyed. E. उप before भुज् to enjoy, य aff.; also उपभोजनीय and उपभोक्तव्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग्य [upabhōgya] भोक्तव्य [bhōktavya] भोज्य [bhōjya], भोक्तव्य भोज्य pot. p. To be enjoyed, used or eaten; असूत सा नागवधूपभोग्यम् Ku.1.2;

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपभोग्य/ उप-भोग्य mfn. to be enjoyed or used

उपभोग्य/ उप-भोग्य mfn. anything enjoyed or used BhP. Kum. Pan5cat. etc.

उपभोग्य/ उप-भोग्य n. object of enjoyment MBh. Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=उपभोग्य&oldid=493051" इत्यस्माद् प्रतिप्राप्तम्