उपम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपम¦ त्रि॰ उपमीयते उप + मा--घञर्थे क।

१ उपमेये। पदंयद्विष्णोरुपमं निधायि” ऋ॰

५ ,

३ ,

३ ।
“उपममुपमेयमिव” भा॰। उपमीयते समीपे क्षिप्यते मि--बा॰ ड।

२ अन्तिकेनिरु॰
“यत् केतुमुपमं समत्सु” ऋ॰

७ ,

३० ,

३ ।
“उपमम-न्तिकम्” भा॰।

३ अन्तिकस्थे त्रि॰। दिवश्चिदन्तां उपमा” ऋ॰

१० ,

८ ,

१ ।
“उपमान् समीपस्थान्” भा॰
“राजामि कृष्टे-रुपमस्य वव्रेः” ॠ॰

४ ,

४२ ,

१ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपम [upama], a. Ved.

Highest, uppermost.

Most excellent, best, eminent, first.

Nearest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपम mf( आ)n. uppermost , highest

उपम mf( आ)n. most excellent , eminent , best RV. AV.

उपम mf( आ)n. nearest , next , first RV. Nigh.

उपम mfn. ifc. for 3. उप-माSee.

उपम/ उप-म mfn. ( ifc. )equal , similar , resembling , like( e.g. 535305 अमरो-पमmfn. resembling an immortal) MBh. Ragh. Das3. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=उपम&oldid=239462" इत्यस्माद् प्रतिप्राप्तम्