उपमश्रवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमश्रवस् [upamaśravas], a.

Of highest fame,

m. N. of a son of Kuruśravaṇa and grandson of Mitrātithi; कविं कवीनामुपमश्रवस्तमम् Rv.2.23.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमश्रवस्/ उपम--श्रवस् mfn. of highest fame , highly renowned

उपमश्रवस्/ उपम--श्रवस् m. N. of a son of कुरु-श्रवणand grandson of मित्रातिथिRV. x , 33 , 6 ; 7

"https://sa.wiktionary.org/w/index.php?title=उपमश्रवस्&oldid=239540" इत्यस्माद् प्रतिप्राप्तम्