उपमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमानम्, क्ली, (उपमीयते इति । उप + मा + ल्युट् ।) उपमा । इत्यमरः ॥ (यथा, कुमारे । ४ । ५ । “उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया” । सादृश्यज्ञानम् । उपमितिकरणम् । यथा गौर्गवय- स्तथेतिवाक्ये । “प्रसिद्धसाधर्म्म्यात् साध्यसाधन- मुपमानम्” । इति न्यायसूत्रम् । प्रसिद्धस्य पूर्ब्बप्रमितस्य गवादेः साधर्म्म्यात् सादृश्यात् तज्- ज्ञानात् साध्यस्य गवयादिपदवाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितिर्यत इत्यध्याहारेण च करणलक्षणम् । अत्र च वैधर्म्मोपमितिमपि मन्यन्ते टीकाकृतः । यथा च अतिदीर्घग्रीवत्वादिपश्व- न्तरवैधर्म्म्यज्ञ नत् । उष्ट्रे करभपदवाच्यताग्रहः । एवमन्योऽपि उमानस्य विषय इति भाष्यं । तथा मुद्गपर्णीसदृशी ओषधी विषं हन्तीत्यतिदेश- वाक्यार्थे ज्ञाते मुद्गपर्णीसादृश्यज्ञाने जाते इय- मोषधी विषहरणीत्युपमित्या विषयीक्रियते इत्यादि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमान नपुं।

उपमा

समानार्थक:उपमा,उपमान,वा

2।10।36।1।5

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमान¦ न॰ उपमीयतेऽनेन उप + मा--भावे ल्युट्।

१ सादृश्य-ज्ञाने। करणेल्युट्।

२ सादृश्यज्ञानसाधने सादृश्यप्रतियो-गिनि, येन सादृश्यं भवति तस्मिन्, यथा चन्द्र इव मुख-मित्यादौ चन्द्र उपमानम्। प्रसिद्धस्यैवोपमानत्वम् प्रसि-द्धस्योपमेयत्वम्। उपमानमभूद्विलासिनाम्” कुमा॰
“उप-मानम्मनुजामहीरुहाणाम्” माघः।

३ उपमितिप्रमाकरणेउपमानलक्षणञ्च न्या॰ सू॰ वृत्त्योर्दर्शितं यथा
“प्रसिद्ध-साधर्म्यात् साध्यसाधनमुपमानम्” सू॰।
“प्रसिद्धस्य पूर्व्व-प्रमितस्य गवादेः साधर्म्यात् सादृश्यात् तज्ज्ञानात् साध्यस्यगवयादिपदवाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितिर्यत-इत्यध्याहारेण करणलक्षणम् अथ वा साध्यसाधनमितिकरणल्युटा करणलक्षणमेवेदम् अत्र च वैधर्म्योपमितिंमन्यन्ते टीकाकृतः यथा अतिदीर्घग्रीवत्वादिपश्वन्तरवैधर्म्य-ज्ञानादुष्ट्रे करभपदवाच्यताग्रहः। एवमन्योऽप्युपमानस्यविषयैति भाष्यं यथा मुद्गपर्णीसद्र्शी ओषधी विषंहन्तीत्यतिदेशवाक्यार्थे ज्ञाते मुद्गपर्णीसादृश्यज्ञाने जातेइयमोषधी विषहरणीत्युपमित्या विषयीक्रियतैत्यादि”। ( उपमानचि॰ सादृश्यपदार्थनिरुक्तिपूर्व्वकमुपमानस्यप्रमाणान्तरत्वं व्यवस्थापितं यथा।
“तत्र सादृश्यप्रमा-करणमुपमानमिति केचित्। सादृश्यञ्च पदार्थान्तरम्। तथा हि। सदृशव्यवहारादबाधितादस्ति सादृश्यं तच्च नप्रतिपदार्थमेकं सर्वस्य सर्वसदृशत्वापत्तेः स्वसदृशत्रापत्तेश्चसुसदृशमन्दसदृशव्यवहारस्य तदेकत्वेऽनुपपत्तेश्च। न चव्यञ्जकभूयःसामान्याल्पत्वभूयस्त्वाभ्यां तद्धीरिति वाच्यंबहुभिरल्पैश्च व्यज्यमानघटादौ ह्रासवृद्ध्योरदर्शनात्व्यञ्जकाभिमतादेव व्यवहारसिद्धौ अतिरिक्तासिद्धेश्च। नापिसंयोगवत् व्यासज्यवृत्त्यनेकम्, गोत्वोपलक्षितसादृश्याश्र-यत्वात् गवयवत्, गोरपि स्वसदृशत्वप्रसङ्गात् गोरसन्निकर्षेसंयोगवदप्रत्यक्षत्वप्रसङ्गाच्च। प्रत्यक्षत्वे वा गवयनिरूपित-स्यैकवित्तिवेद्यत्वेन गोनिष्ठतया चाक्षुवत्वप्रसङ्गः। किन्तुप्रत्याश्रयं भिन्नम्। नचैकैकव्यभिचादनुगतरूपाभावान्नानु-गतप्रत्ययः सादृश्यपदव्युत्पत्तिश्च न स्यादिति बाच्यम् अनु-गतबित्तिवेद्यसादृश्यत्वसामान्यात् सप्तपदार्यातिरिक्तत्वाद्वाजातिवदन्त्यविशेषवच्च स्वस्वलक्षणत्वात्तयोरुपपत्तेः। तच्चद्रव्ये न गुणः कर्म वा, गुणकर्मवृत्तित्वात् न च सदृशाश्रय-[Page1236-a+ 38] वृत्तित्वादेव तत्र व्यवहारः स्वाश्रयबैसादृश्येऽपि तत्र तत्-प्रतीतेः। अतएव नाश्रयसादृश्यात्तत्, सामग्रीग्रहात्तत्, बा-धकाभावादविशेषेण वैपरीत्यसम्भवाच्च। नापि सामान्यंतद्धि न सर्व्ववृत्त्येकमनभ्युपगमात् सुसदृशमन्दसदृश-व्यवहारानुपपत्तेश्च। अथ विजातीयत्वे सत्यवयवगुणकर्म-वृत्तिभूयःसामान्यं तत्, अतएव दूरस्थे प्रतियोगिनिभूयःसामान्यज्ञानान्न तत्र सादृश्यप्रत्ययः वनं, प्रासादतिवत् बहुत्वस्य समुदायस्यैकत्वादेकं सामान्यमिति धी-प्रयोगौ अन्यथा वनाद्यपि अर्थान्तरं स्यात् सामान्यबहु-त्वाल्पत्वाभ्यां सुसदृशमन्दसदृशव्यवहारः। यदुच्यते।
“सा-मान्यान्येव भूयांसि तुल्याबयवकर्मणाम्। भिन्नं प्रधानसा-मान्यव्यक्तं सादृश्यमिष्यते” इति साजात्येऽप्यरविन्दद्वयवत्यमजयोरवयवादिशून्ये गुणादौ जातौ च सदृशप्रत्य-यात् विसदृशयोः करभरशरभयोस्तत्सत्त्वाच्च। नापि धर्म्य-न्तरे धर्म्यन्तरवृत्तिधर्मबाहुल्यम् असाधारणधर्मशून्यत्वेसति तद्गतभूयोधर्मवत्त्वं वा स्वनिष्ठात्यन्ताभावप्रतियोगि-धर्मसमानाधिकरणभूयोधर्मवत्त्वं वा त्रिचतुः पञ्चादि-भेदेन भूयस्त्वस्याननुगतत्वात्। नापि कपिञ्जलवत्त्रित्वप-र्य्यवसन्नं विसदृशयोरपि हस्तिमशकयोः सादृश्यप्रसङ्गात्। तदुक्तं
“एवं जातिगुणद्रव्यक्रियाशक्तिषु धर्मतः। एकैक-द्वित्रिसाभस्त्यभेदादेकत्र चित्रतेति”। अथ व्यावर्त्तकधर्मापेंक्षया तद्गतधर्भबाहुल्यं सादृश्यबाहुल्यञ्च त्रिचतुरादिष्व-नुगतं हस्तिमशकयोस्तु बहुव्यावर्त्तकं साधारणन्त्वल्पमतएवभेदाधिष्ठानमुच्यते इति चेन्न व्यावर्त्तकसमसड्ख्येनाल्पेना-गणितेनापि सादृश्यव्यवहारात्। किञ्च सामान्यान्या-श्रयभेदेनाभिन्नानि सादृश्यन्तु भिन्नम्। सामान्यंनिःप्रतियोगिकं तदनिरूप्यञ्च। सादृश्यन्तु सप्रति-योगिकं तद्धीव्यङ्ग्यञ्च। अथ भेदे सति तद्गतभूयः-सामान्यवत्त्वं सादृश्यं भेदश्च प्रत्याश्रयमन्यः सप्रतियो-गिकश्चेति चेत्तर्हि सादृश्यस्य भेदघटितत्वेन तस्मात्सदृश इति स्यात् नतु तेन तस्य वा सदृश इति स्यात्। नच सादृश्यस्यापि सप्रतियोगिकत्वेन तस्मात् सदृश इतिस्यात्, अवधौ हि तथाप्रतीतिप्रयोगौ न तु प्रतियोगिनि,अभावेऽपि षटान्नेति प्रतीतिप्रसङ्गात्। अपि च तद्धर्मवत्त्वंयदि सादृश्यं तदा तत्तातद्वत्त्वयोः सङ्करप्रसङ्गात्। तद्धर्म-वत्ता हि तत्ता तदन्या च तद्वत्ता यदि च तत्तैव तद्वत्तातदा तदेव तद्वदिति स्यात्। तथा च तद्धर्मवत्ताज्ञानेप्रत्यभिज्ञानवत् सोऽयमिति स्यात् नतु तद्वदिति। एवं तद्व-[Page1236-b+ 38] त्तैव हि तत्तेति गवयेऽपि गोबुद्धिव्यपदेशौ स्याताम्गोगतसाभान्ययोगित्वेन गोवत्तत्ताश्रयत्वात्। नापि विशेषःप्रत्यक्षत्वात्। न समवायः वृत्तिमत्त्वात् इत्यतिरिक्तं सादृ-श्यम् यत्तु सादृश्यं भावोऽभावो वा भावोऽपि सगुणं निर्गुणंवा, निर्गुणमप्याश्रितमनाश्रितं वा। आश्रितमपि सा-मान्यवन्निःसामान्यं वा सामान्यवत्त्वे स्पन्दोऽस्पन्दो वानिर्गुणं निःसामान्यमाश्रितमनाश्रितमनेकाश्रितम् वा। इति यथायथं सप्तपदार्थान्तर्गतमिति तन्न व्यवहारानुप-पत्त्या तद्बहिर्भावात् अन्यथैतादृशविकल्पेन सामान्यवि-शेषसमवायानाभपि द्रव्यादित्रयधर्मात्तदन्तर्गतत्वं स्या-दिति। उच्यते। असाधारणान्यतद्गतबहुधर्मवत्त्वं तत्सा-दृश्यं यमजादिसाधारणं भेदाघटिततया च निरवधि,तद्गतबहुधर्मवत्त्वं तन्निरूप्यमिति तन्निरूप्यत्वमेव तस्य स-प्रतियोगिकत्वं तवापि सादृश्ये तदेव सप्रतियोगिकत्वंन तु भेददीर्धादिवत्सावधित्वं तस्मात् सदृश इति प्रत्यया-पत्तेः। बहुत्वञ्च त्रिचतुरादिसाधारणमिति नानुगमः। न चातिप्रसङ्गः हस्तिमशकयोरपि प्राणित्वसुखित्वदुःखि-त्वादिना सादृश्यात्। अतएव वैसादृश्येऽपि आह्लादक-त्वादिना चन्द्र इव मुखं, बहुलक्षीरत्वादिना महिषीवगौरिति। वह्वल्पतद्गतधर्मवत्त्वेन सुसदृशमन्दसदृशत्वम्। अतएव गवये गोसादृश्यं मन्दतद्धर्मवत्त्वमेव विवेचयति। वराहं गावोऽनुधावन्तीत्यत्र गोसदृश्यं वराहेऽप्युक्तम्। तत्तर्द्धमवत्त्वेनोपमेयव्यवहारः काव्यादौ, साध्यसाधनवत्त्व-मात्रेण दृष्टान्ते पक्षसादृश्यवाचकवति प्रयोगः परीक्ष-काणाम्। न चैते गौणा मुख्ये बाधकाभावात्। तस्मात्केनचित् कस्यचित् क्वचित् सादृश्यं नत्वनुगतमस्ति॥ किञ्चयादृशबहुतद्धर्मवत्त्वज्ञानं सादृश्यव्यञ्जकं तदेव तद्व्यव-हारनियमाकमस्तु किमधिकेन। अन्यथा त्रिरतुरादित्वेतु व्यञ्जकमपि बहुधर्मवत्त्वमननुगतं स्यात्। व्यञ्जक-मननुगतमपि वह्नौ प्रत्यक्षादिवदिति चेन्न तत्र व्यक्तीनांवैजात्यात् धूमालोकादौ वह्निव्याप्यत्वमेवानुगतम्। अत्रापि तद्व्याम्यत्वमस्तीति चेत् यादृशं तद्व्याप्यं तदेवतद्व्यवहारनिमित्तं न तु तद्गतबहुधर्मवत्त्वज्ञानं, नव्यञ्जकमेवानुभवबिरोधात् तद्गतभूयोधर्मस्य बह्वल्पत्वज्ञानंविना सुसदृश--मन्दसदृशत्वज्ञानाभावाच्च। अथ तद्गत-बहुधर्मवत्त्वं न सप्रतियोगिक, सादृश्यं तु तथेति व्यव-हर्त्तव्यमधिकमिति चेन्न सादृश्यवत्तस्यापि सप्रतियोक-त्वात् यत्तु तत्तातद्वत्तयोः सङ्करः स्यादिति तन्न तत्रैव[Page1237-a+ 38] तद्धर्मवत्ता तदभेदो वा तत्ता सा च सोऽयमिति प्रत्यभिज्ञानेभासते। भेदे भासमाने तदन्यस्मिन् तद्धर्मवत्ता तद्वत्तायतो भवति तद्वदयं न तु स इति तयोर्भेदात्। नन्वेवंव्यक्त्यन्तरे गोत्वग्रहे तद्गोवदयमिति स्यान्नत्वयमपि गौरि-ति चेन्न गोत्वमात्रस्य तदन्यव्यक्तिवृत्तित्वग्रहे समुच्चयः,एकत्र नानासम्बन्धावगमात्। तद्गोवृत्तिबहुधर्मज्ञाने भव-त्वेव शवलावद्धवलेति। तथाप्ययमपि शृङ्गादिमानिति स-मुच्चयधीः स्यात् न तु गोसदृश इति चेन्न एकत्रोभयसम्बन्धःसमुच्चयोऽल्पगतभूयोधर्मवत्त्वमन्यत्र सादृश्य मिति विवेकात्( नवीनास्तु। विलक्षणसुखद्वये इतरसकलव्यावृत्तसादृश्यमनुभूयते न तु तद्द्वयमात्रवृत्तिजातिरस्ति तद्द्वयाभावे जा-तेरनाश्रयत्वेनानित्यत्वप्रसङ्गात्। नापि जन्यं धर्मान्तरम-स्तीत्यधिकं सादृश्यमुपेयं तवापि समानघर्मवत्त्वव्यञ्जकंविना कथं तत्र सादृश्याभिव्यक्तिरिति चेन्न प्रतीतिबलात्द्रव्ये तथा, गुणादौ तु व्यभिचारात् अतएव न व्यञ्जकेना-न्यथासिद्धिस्तदभावेऽपि सादृश्यानुभवादित्याहुः। तत्तु-च्छंविलक्षणं सुखद्वयं न सुखमात्रहेतुजन्यं सुखान्तरस्यापिसदृशत्वापत्तेः किन्तु विलक्षणादृष्टजन्यं तच्चादृष्टं विहि-ततद्धेतुक्रियाविशेषानुष्ठानादन्येषामप्यस्तीति तेषामपि ता-दृशानि सुखानि भवन्तीति तेषु कारणविशेषप्रयोज्या विल-क्षणतास्ति तस्मादात्मनामानन्त्यात् अनादिनिधनत्वादुत्-पन्नानागतविजातीयं न सुखमस्ति एवं दुःखान्तरकार्य्येष्वपि नह्यनुत्पन्नमुत्पन्नसमानजातीयं कार्य्यमस्ति। यच्च व्यक्तिनाशे जातेरनित्यत्वमापादितं तदपि न विनाश-काभावात् अतएव प्रलयेऽपि तदवस्थानम्। अपि चैकत्रप्रतियोगिभेदेन सादृश्यं भिन्नं नत्वेकम्, सुसदृशमन्दसदृ-शव्यवहारात् तथा च यीग्यत्वादेकग्रहे सर्वग्रहप्रसङ्गात्। प्रतियोगिगतभूयोधर्मज्ञानस्य व्यञ्जकस्य क्रमाक्रमे तदेवव्यवहारनिमित्तमित्युक्तम्। किञ्चैवं वैसादृश्यमपि स्यात्। नच सादृश्याभावस्तत्, वैपरीत्यस्यापि सम्भवात् सादृ-श्याभावत्वेनैव प्रतीतिर्विशब्दस्य निषेधार्थत्वादिति चेत्तर्हिगौरिव महिषीत्यत्र पावनत्वक्षीरवत्वादिना विवक्षितसादृ-श्यानाश्रये गवये वैसादृश्यं न स्यात् न हि तत्र गो-सादृश्यं तदभावश्च। तस्मात् साधर्म्यवैधर्म्ये सादृश्यवै-सादृश्ये। यत्तु तद्वृत्त्यनेकधर्मबत्त्वं सादृश्यं तेनाभेदेऽपि
“गगनं गगनाकारं सागरः सागरोपमः। रामरावणयो-र्युद्धं रामरावणयोरिव” इत्यादौ सादृश्यं, न चैवं गोरपिगोसदृशत्वे गवयपदाभिधेयत्वापत्तिः तत्र सदृ पदस्य[Page1237-b+ 38] विशेषे तात्पर्य्यात्। अन्यथा महिषेऽतिप्रसङ्ग इति तन्नतस्य तेन वा सदृश इति प्रतीतिप्रयोगात् न चाभेदेसम्बन्धः सहार्थो वा सम्भवति। गगनं गगनाकारमित्यादौतु गगनाद्येवैतादृशधर्मवन्नान्यदित्यत्र तात्पर्य्यम्। यद्वा सर्गान्तरीयगगनसागरयोरुपमानत्वं तयोर्युद्धविशेषेतयोरेव युद्धान्तरमुपमानमिति। नन्वयं देवदत्तस्तदन्योवा भवतु तत्सदृशस्तावदयमिति भेदाभेदसंशयेऽपिसादृश्यनिश्चयात् अतिरिक्तं सादृश्यभिति चेत् नदेवदत्ताभिप्रायेणैकदेशे सादृश्यपदप्रयोगात् कथमन्यथास एवायं न तु सत्सदृश इति, सदृशोऽयं न तु स इतिप्रतीतिप्रयोगौ। न चात्र सदृशपदं भेदमात्रपरमितियुक्तं मुख्ये सम्भवति लक्षणाया अयोगात्। तस्मान्न पदा-र्थान्तरं सादृश्यमिति। स्यादेतत्। मा भूत् पदार्थान्तरं त-थापि प्रत्यक्षाच्छब्दाद्वा गवये गोसादृश्यज्ञानात् गवयसदृशोगौरितिज्ञानमुपमिति। न चैतत्प्रत्यक्षं विशेष्यासन्निक-र्षात् नानुमानं लिङ्गाभावात्। न च गवयगतं सादृश्यंलिङ्गम् अपक्षधर्मत्वात्। अथ सदृशद्वयान्तरदर्शने योयद्गतसादृशाप्रतियोगी स तत्सदृश इति प्रत्यक्षेण व्याप्ति-ग्रहे सति गवयगतसादृश्यप्रतियोगित्वात् गौर्गवयसदृशइत्यनुमितिरिति चेत् व्याप्तिग्रहं विनैव प्रथममपिप्रत्यक्षाच्छब्दाद्वा गोसदृशं गवयं ज्ञात्वा गवि गवयसादृश्य-ज्ञानोदयात्। किञ्च गवि गवयसादृश्यं न साध्यं प्रथमत-स्तदप्रतीतेः गवयगतसादृश्यप्रतियोगित्वञ्च गवि न प्रत्यक्षंविशेष्यस्यासन्निकर्षादिति नानुमितिगम्यं तल्लिङ्गस्यापि त-द्गतत्वेनाप्रत्यक्षस्य लिङ्गान्तरगम्यत्वेऽनवस्थानात्। न चगौरेतद्गवयसदृशः गवयगतभूयोऽवयवादिसामान्यवत्त्वात्गवयान्तरवदिति गवयान्तरज्ञानेऽपि गवि गवय-सादृश्यं विनानुपपद्यमानं तत्कल्पयति। न हि गोसदृशोगवय एतद्विसदृशो गौरिति वाच्यम्। गवयनिरूपि-तगोसादृश्याप्रसिद्धौ तेन विनानुपपत्तिज्ञानाभावा-त्। किञ्च तवार्थापत्तिर्व्यतिरेक्यनुमानं न च गवयग-तसादृश्यप्रतियोगित्वं गवि प्रत्यत्तादिना ज्ञातुं शक्यमि-त्युक्तम्। नन्वेवं करभे गोवैघर्म्यज्ञानात् गवि करभवैर्धंर्म्यज्ञानमपि मानान्तरं स्यादिति चेत् गवि करभवैधर्म्यंयदि करभवृत्तिधर्म्माभावत्वं तदाऽस्मृते गवि प्राङ्नास्तितावदनुपलब्धिगम्यमेव अथ करभव्यावृत्तधर्मवत्त्वं तदागोधर्म्मा गविगता एव इदानीं स्मृतगोधर्म्माणां करभेऽ-भावमात्रमधिकं गम्यं तच्च प्रत्यक्षादेव। अथ तत्प्रतियो-[Page1238-a+ 38] गिकैतन्निष्ठसादृश्ये भासमाने समानसंवित्संवेद्यतया एतत्प्रतियोगिकतन्निष्ठसादृश्ये वैधर्म्यञ्च ज्ञातमिति चेन्न वि-षणविशेष्यप्रतियोगिभेदेन समानसंवित्संवेद्यत्वासिद्धेः। एतत्सदृश एतद्विधर्मा स इत्येतद्विशेष्यकप्रत्ययानुदयाच्चतद्विशेष्यकप्रत्यक्षे तत्सन्निकर्षस्य हेतुत्वात्। ननु प्रत्यक्षेविशेष्यसन्निकर्षोहेतुर्न तु यावद्विशेष्यसन्निकर्षोगौरवात् अ-न्यथातीतानागतव्याप्यविशेष्यकव्याप्तिप्रत्यक्षं न स्यादितिचेन्न अतीतानागतविशेष्ये सामान्यलक्षणायाः सत्त्वात्। अथ गवयसादृश्यं गवि गवयगतशृङ्गादिमत्त्वं तच्च गवयेगोसदृश्ये भासमाने गवि भातमेव यद्वा गोगतशृङ्गि-त्वादेर्गवयगतत्वं गवये गोसादृश्यम् एवं तस्यैव गवयगतस्यगोगतत्वं गवि गोसादृश्यं तच्चेन्द्रियेणैव ज्ञातं सामान्यस्यैक-त्वेनेन्द्रियसन्निकृष्टत्वात् अयं न स इति विपरीतप्रत्यभिज्ञा-यामिवेति चेत् सत्यम् गोविशेष्यकगवयगतशृङ्गित्वादि-ज्ञानं नेन्द्रियजन्यं गोरसन्निकर्षात् तस्मादेतत्सदृश एत-द्विधर्म्मा एतस्माद्दीर्घः स इति ज्ञानं नानुमानात् विशेष्या-सन्निकर्षे तद्गतलिङ्गाज्ञानात्। एवञ्च सप्रतियोगिकपदार्थ-ज्ञानेन तत्प्रतियोगिकपदार्थज्ञानमुपमानं प्रत्यक्षादिकं विना-र्थादर्थापत्तौ पूर्वेषामुपमानतेति वार्त्तमेतत् तथा हि। पर-स्परसदृशं हस्त्यादिकं प्रत्यक्षमती यो यत्सादृश्यप्रतियोगीस तत्सदृश इति सामान्यतो व्याप्तिज्ञाने सति गौर्गवयस-दृशः तत्सादृश्यप्रतियोगित्वात् यथा भ्राता भगिनी। गवयगतसादृश्यप्रतियोगित्वञ्च गोर्गवयगतसादृश्यवित्ति-वेद्यमेव सादृश्ये गोः प्रतियोगित्वेनैव ज्ञानात् अन्यथासादृश्ये गोरनन्वयापत्तिः यत्तद्भ्यां सामान्यतीव्याप्तिग्रहंविना एतत्सदृशः स इति फलासिद्धेः यत्तद्भ्यां व्याप्ति-ग्रहेऽस्माकं व्यतिरेकी परेषामर्थापत्तिरित्यन्यदेतत्। सादृ-श्यस्योभयवृत्तिधम्मस्य किञ्चिद्विशेष्यसन्निकर्षात् प्रत्यक्षेणभानं यावद्विशेष्यसन्निकर्षस्याप्रयोजकत्वात्। अन्यथाऽयं स इति भ्रान्तविपरीतप्रत्यभिज्ञायां का गतिः। मन-सैव चैतन्निष्ठसादश्यप्रति योगित्वग्रहः प्रत्यक्षविशेष्यकत्वंपरामर्शे न प्रयोजकामत्युक्तम्। कीदृशो गवय इति जि-ज्ञासया यथा गौस्तद्वद्गवय इति श्रुतोत्तरवाक्यस्य तथाभूते पिण्डे दृष्टे तथा गवय इत्यतिदेशवाक्यार्थानुसन्धाने-ऽयं गवयशब्दवाच्य इति मतिरुपमानफलम्। न चेयं वाक्य-मात्रात्, अप्रत्यक्षीकृतपिण्डस्यापि प्रसङ्गात्। नापि प्रत्य-क्षमात्रात् अश्रुतबाक्यस्यापि प्रसङ्गात्। नापि तयोःसमाहारात् स हि प्रमाणसमाकारो वा फलसमाहारो वा[Page1238-b+ 38] आद्ये प्रमाणत्वे सति समाहारः समाहृतयो र्वा प्रमाणत्वं,फलानेकत्वे समाहारानुपपत्तेः तस्य परस्परसहकारिरूप-त्वात्। नान्त्यः वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् वाक्यतदर्थयीःस्मृतिद्वारोपनयेऽपि गवयपिण्डसम्बन्धेनापि इन्द्रियादिनातद्गतसादृश्यानुपनये समयपरिच्छेदासिद्धेः। फलसमा-हारे च तदन्तर्भावे शब्दानुमानयोरपि प्रत्यक्षत्वप्रसङ्गः। तत् किं तत्फलस्य प्रमाणबहिर्भाव एव अन्तर्भावे वाकियती सीमा। तत्तदसाधारणेन्द्रियादिसाहित्यम् अस्तितर्हि सादृश्यज्ञानेऽपि विस्फारितस्य चक्षुषो व्यापारः। न तस्मिन् सति तस्यानुपयोगात् उपलब्धगोसादृश्यविशि-ष्टगवयपिण्डस्य वाक्यार्थस्मृतिमतः कालान्तरेऽप्यनुस-न्धानबलात् समयपरिच्छेदोपपत्तेः। तस्मादागमप्रत्यक्षा-भ्यासन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानप्रमा-णमिति जरन्नैयायिकाजयन्तप्रभृतयः। तन्न वैधर्म्येऽनुप-पत्तेः। यदोदीच्येन क्रमेलकं निन्दतोक्तं धिक् करभमतिदीर्घग्रीवं प्रलम्बचपलौष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सि-तावयवसन्नियेशमपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्यउत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ इतिप्रत्येति। तत्र किं मानं न तावदुपमानं सादृश्याभावात्न च प्रमाणान्तरं सम्भवति। उच्यते। न तावदनुगतंप्रवृत्तिनिमित्तमुपलक्षणं विना, प्रत्यमिज्ञानतः शरीरैकत्व-वादिनां शरीरविशेषे चैत्रादिपदवदेकैकशृङ्गग्राहिकयागवयपदशक्तिग्रहे गवयान्तरेऽपि सम्भवात्। नाप्यनध्यक्षेपदान्तरोपस्थिते परिभाषाकाशादिपदवत्, अतएवानध्य-क्षत्वाच्च उपलक्षणस्य च शक्तौ बहिर्भावात् तद्वदेव। नापियोगनिर्व्वचनात् पाठकादिवत् सोपलक्षणे, अन्यथा पठि-क्रियानुपहिते पठतिप्रयोगः स्यात्। अतस्तदनुगुणज्ञा-नादियोगिनि शक्तिः। अवच्छेदकतया तूपलक्षणेऽपीतियोगाभावात्। नाप्युपस्थितनिमित्तसङ्कोचनात् स्वर्गादिप-दवत् तदभावात्। अतो गन्धाद्युपलक्षितेन पृथिवीत्वेननिमित्तेन पृथिव्यादिपदवत् सादृश्याद्युपलक्षिते गवय-त्वादौ गवयादिपदानां शक्तिरिति परमार्थतः। अन्यथाफलस्याभासत्वे मानत्वविरोधात् न च पूर्वं गवयत्वमुप-स्थितमुपस्थापकाभावात् न च गवयपदादेव तदुपस्थितिर-न्योन्याश्रयात् अथ वाक्यादेवानेन समयः परिच्छिन्नः के-वलमग्रे प्रत्यभिजानाति योगोसदृशो गवयपदवाच्यत्वेनमयावगतः सोऽयमिति नोपमानस्य विषय इति चेन्न न हिसादृश्यमेव निमित्तमसम्प्रतीतगूनामव्यवहारप्रसङ्गात् गौर-[Page1239-a+ 38] वाच्च नापि गवयत्वं तदनुपस्थितेः। अतएव नोभयं स्वयंप्रतीतसमयसंक्रान्तयेऽतिदेशवाक्यप्रयोगानुपपत्तेश्च। गवय-त्वेह्ययं व्युत्पन्नो न गोसादृश्ये निमित्तस्य गवयत्वस्य प्र-तीतेः। नच यदा यद्वाक्यं समयपरिच्छेदं पूर्वं नाजी-जनत् तदा तदेव वाक्यं स्मृतं तत्प्रवृत्तिनिमित्तं छेत्स्यतिअध्ययनसमयगृहीत एव वेदराशिरङ्गोपाङ्गपर्य्यवदातस्यकालान्तरे नववाक्यस्येवास्य प्रागेव बोधितत्वात् पर्य्यव-सित इति वाच्यं गोः सादृश्योपलक्षणत्वनिमित्तत्वयोःसन्देहात् पश्वाद्यवयवत्वेऽवगते तर्कपुरस्कारात्। सादृश्य-स्योपलक्षणत्वे गङ्गायां घोषः इत्यत्रेवान्वयो भविष्यतीतिचेत् न उपलक्षणनिमित्तत्वसन्देहेऽपि यो गोसदृशः सगवयपदवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौमानान्तरोपनीतानपेक्षणात् रक्तारक्तसन्देहेऽपि घटो भव-तीति वाक्यवत् अन्यथा पर्य्यवसितेऽपि वाक्ये भानान्तरस-हकारात् तत्तदन्वयबुद्धौ वाक्यभेदापत्तेः। गङ्गायांघोष इत्यत्र तु पदार्थएवान्वयायोग्य इति युक्तं तत्र-मानान्तरापेक्षणम्। यदि च प्रतीतसंनर्गबलायातो-ऽध्यर्थो वाक्यस्यैव तदा वाक्यभेदापत्तिः। अथ तात्प-र्यानुपपत्त्या यष्टीः प्रवेशयेतिवल्लक्षणास्तु गवयपदाव्युत्पन्नंप्रति तद्व्यत्पत्तये वाक्यमाप्तेनोक्तं तच्च न प्रवृत्तिनिमित्तो-पादानं विना। न च गोसादृश्यं तदिति तात्पर्यतो गो-सादृश्यपदेन नोसमानाधिकरणं गवयत्वमुपलक्षितं क-ल्प्यते। न तु यथा धूमोऽस्तीत्यत्र बह्नौ तात्पर्यमनुमानेननिर्वहतीति न लक्षणा न चात्र प्रमाणान्तरमस्तीति येनतन्निर्वाह्यं अनुमानस्यासिद्धेः। अन्यथान्यीन्यान्याश्रयात्न च वाक्ये न लक्षणा, तस्याः पदधर्मत्वादिति वाच्यंएकपद एव लक्षणा पदान्तरन्तु नियामकमित्यस्य वक्तव्य-त्वात्। अथ गवयत्वेन लक्षणया तदुपस्थितावपि व्यक्तिवाच्यता न ज्ञायेत शब्दादिति विशिष्टवाच्यता ग्राहक-मानान्तरमवश्यं स्वीकरणीयम्। न च यन्निष्ठो धर्मो-यत्पदवाच्यः सोऽपि तद्वाच्य इति नियमः। जाति-पदे व्यभिचारादिति चेत् न प्रवृत्तिवद्वाच्यत्वबोधता-त्पर्यकत्वेन जातीति देशवाक्ये गवयत्वविशिष्टव्यक्तेरेव लक्ष-णात्। अथ यदा गवयत्वे साक्षात् तात्पर्यं गोसादृश्यश-ब्दस्य गृह्यते, तदा लक्षणा न च साक्षात् तात्पर्यमवधृतम्अन्यथा धूमोऽस्तीत्यत्रापि साम्यादिति चेत् न उपस्था-पकान्तराभावे तात्पर्यस्यैव साक्षात् तात्पर्यरूपत्वात् नचो-पमानमेव तथा, अन्योन्याश्रयत्वात्। मैवं यत्र प्रवृत्ति-[Page1239-b+ 38] निमित्तविषयबोधने न तात्पर्यं योगोसदृशः स गवयशब्द-वाच्य इति स्वरूपाख्यानमात्रं तत्राप्युक्तसामग्रीतः सम-यपरिच्छित्तिर्भवत्येव न च व्युत्पित्सुव्युत्पत्तये प्रवृत्तिनि-मित्तविशेषे तात्पर्यं यदनुपत्तिर्लक्षणावीजं स्यात्। अपि चधिक करभमतिदीर्घग्रीवमित्यादिवाक्यस्य करभनिन्दातात्पर्यकस्य प्रवृत्तिनिमित्तपरत्वाभावेऽपि तादृशपिण्डमनुभवतःस्मरतश्च वाक्यार्थम् अयं करभशब्दवाच्य इति भवतिमतिः। न च तत्र प्रवृत्तिनिमित्तविशेषे तात्पर्यमस्ति लक्ष-णाया वीजं, निन्दापरत्वात्। किञ्च सर्वत्रान्वयानुपपत्तिरेवलक्षणावीजं यष्टीः प्रवेशयेत्यादावपि प्रकरणादिना पुर-स्कारादिप्रयोजनकत्वं प्रवेशनस्यावगतं तादृशे च प्रवेश-नादौ यष्ट्यादेरनन्वयात् तात्पर्यानुपपत्तेरपि तात्पर्यमज्ञात्वाज्ञातुमशक्यत्वात्। अथ प्रकरणादेरननुगमः तात्पर्यव्याप्य-त्वेन तदनुगमे तात्पर्यानुपपत्तिरेव तद्वीजमस्तु लाघवा-दिति चेत् न धूमादिवदननुगतस्यापि व्याप्यत्वाविरोधात्। तस्मात् गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयुक्तत्वादितिसामान्यतो निश्चितेऽपि गबयत्वविशिष्टो धर्मी गवयपदवाच्यइति लाघवान्निर्णेयम्। तच्च प्रमाणसहकारि न च तस्यांदशायां प्रमाणान्तरमस्त्यतो यत् प्रमाणसहकारि तत्प्र-माणान्तरमास्थेयम्। अस्त्वनुमानं तथा हि गवयशब्दोगवयत्वविशिष्टवाचकः असति वृत्त्यन्तरेऽमियुक्तैः प्रयुज्य-मानत्वात् गवि गोशब्दवदिति चेत् न गवयत्वविशिष्टोयो धर्मी तस्य वाचकत्वग्रहेऽपि गवयत्वप्रवृत्तिनिमित्त-त्वासिद्धेः। न च शक्तिमज्ञात्वा वृत्त्यन्तरं क्वापि अव-धारयितुं शक्यते सामानाधिकरण्यमात्रस्य निमित्तोपलक्षणतासाधारणत्वात्। अथ गोसादृश्यनिमित्तता-गौरवस्यानवतारेणोपमानस्याप्यनवतारः। तथा च तर्केणतस्य प्रवृत्तिनिमित्तकत्वेऽवगते गवयपदं गवयत्वप्रवृत्तिनिमित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमि-त्तकत्वात् यन्नैवं तन्नैवमिति चेन्न तर्कस्यानिश्चायकत्वात्न चायं तर्को व्याप्तिग्रहमूलको येन विपर्ययानुमानाद-र्थासिद्धिः। अथ गवयपदं सप्रवृत्तिनिमित्तकमितिसामान्यतो दृष्टमेव तर्कसहकृतं गवयपदस्येतराप्रवृत्तिनि-मित्तकत्वं परिच्छिनत्ति न तु मानान्तरं कल्पयित्वा तर्कःसहकारी कल्प्यते इति चेन्न इदं सप्रवृत्तिनिमित्तक-मन्यच्च न प्रवृत्तिनिमित्तमिति बुद्धावपि गवयत्वप्रवृत्तिनि-मित्तकं गवयपदमिति मानान्तरं विना प्रतीतेः अनुमिते-र्व्यापकतावच्छेदकत्वप्रकत्वनियमात्। अथ यथेच्छायां[Page1240-a+ 38] सामान्यतो दृष्टेन विशेषबाधसहकृतेनान्यद्रव्यानाश्रितत्वंप्रतीयते अन्यथा विशेषणग्रहस्य तद्विपर्य्ययस्य वा प्रमाण-त्वात् बाधकानां पृथिव्याद्यैकैकमात्रव्यतिरेकविषयकत्वंजन्यद्रव्यानाश्रितत्वं केन ग्राह्यम्, तथात्रापि गौरवाख्यतर्कसहकृतसामान्यतो दृष्टादिना प्रवृत्तिनिमित्तकत्वंज्ञायते पश्चाद्व्यतिरेकी स्यात् क्वाप्यप्रमाणान्तरापेक्षयोपकॢप्तप्रमासहकारित्वस्य युक्तत्वादिति चेन्न इच्छायामेकै-कबाधसहकृतपरापरबाधकैरेव तावद्रूपविशिष्टवैशिष्ट्याद-न्यद्रव्या{??}श्रयत्वपरिच्छेदात् न तु सामान्यतोदृष्टेन,विशेषणतयोपस्थित्यैव विशिष्टवैशिष्ट्यबोधनिर्वाहात्तर्कानव{??}रदशायां तस्य तदपरिच्छेदकत्वाच्च। न चव्याप्तिपरमिदं वाक्यं यो गोसदृशः स गवयपदार्थ इतिवाक्यादवगतव्याप्तिरनुमिनुयादयं गवयपदवाच्यो गोस-दृशत्वात् अतिदेशकालावभतपिण्डवदिति वाच्यं न हि गो-सदृशं ज्ञात्वाऽनेन पृष्टः स किंशब्दवाच्य इति किन्तु सा-मान्यतो गवयपदार्थमवगम्य कीदृगिति तथा च यद्योग-प्रायमाख्यानं तस्यैवार्थत्वं ततः, किं तेन। अथ लक्षणपर-मिदं वाक्यं किंलक्षणकोऽसाविति प्रश्नार्थः एवञ्च प्रयो-क्तव्यम् अयमसौ गवय इति व्यवहर्त्तव्यो गोसदृशत्वात्यस्तु न तथा नासौ गोसदृशः यथा हस्तीति चेन्न न हिहस्त्यादीनां विपक्षत्वे प्रमाणमस्ति गर्वप्रयोगस्य दुर्ज्ञान-त्वात् कतिपयव्यवहारस्यैकान्तिकत्वात् अथ कीदृक् किं-लिङ्गः इति प्रश्नार्थो नह्यनेन लिङ्गमज्ञात्वा गवयपदस्यवाचकत्वं कस्यचिद्वाच्यत्वमवगतं येन तदर्थः प्रश्नः। अथप्रवृत्तिनिमित्तविशेषे लिङ्गप्रश्नो गवयपदं येन निमित्तेनवर्त्तते तस्य किं लिङ्गमित्यर्थ इति चेत्न हि तदनुमेयमेवे-त्यनेन निश्चितं येन तथा स्यात् ज्ञानहेतुमात्रप्रश्ने तद्वि-शेषेणोत्तरमिति चेन्न अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत्वनं गतो द्रक्ष्यति तस्मान्निमित्तभेदे एवायं प्रश्नः कोदृग्गवयः केन निमित्तेन गवयपदं प्रवर्त्तते, गवयत्वस्यसाक्षादुपदर्शयितुमशक्यत्वात् पृष्ट उपलक्षणं सादृश्यमा-चष्टे पश्चाद्दृष्टेऽपि पिण्डेऽतिदेशवाक्यं स्मरतस्तर्कसह-कारेण गवयत्वविशिष्टो धर्मी गवयशब्दबाच्य इति प्रवृत्ति-निमित्तविशेषः परिच्छित्तिरुपमानफलम्” इत्यन्तेन( वेदान्तपरिभापायाम्
“सादृश्यप्रमाकरणमुपमानम्। त-थाहि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गव-येन्द्रियसन्निकर्षे सति भवति प्रतीतिरयं पिण्डोगोसदृश-इति तदनन्तरं च भवति निश्चयोऽनेन सदृशी मदीया[Page1240-b+ 38] गौरिति। तत्रान्वयव्यतिरेकान्यां गवयनिष्ठगोसादृश्यज्ञानंकरणं गोनिष्ठगवयसादृश्यज्ञामं फलम्। नचेदं प्रत्यक्षेणसम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात् नाप्यनुमानेनगवयनिष्ठगोसादृश्यस्यातल्लिङ्गत्वात्। नापि मदीया गौरे-तद्गवयसदृशी एतन्निष्ठसादृश्यप्रतियोगित्वात् योयत्सादृश्य-प्रतियोगी स तत्सदृशः यथा मैत्रनिष्ठसादृश्यप्रतियोगीचैत्रो मैत्रसदृश इत्यनुमानात् तत्सम्भव इति वाच्यम् एवंविधानुमानानवतारेऽप्यनेन सदृशी मदीया गौरिति प्रती-तेरनुभवसिद्धत्वादुपमिनोमीत्यनुव्यवसायाच्च। तस्मादुप-मानं मानान्तरम्”। ( सां॰ त॰ कौ॰ तस्य प्रमाणान्तरत्वं निराकृतं यथा
“उपमानं तावत् यथा गौस्तथा गवय इति वाक्यं तज्ज-निता धीरागमएव योऽप्ययं गवयशब्दो गोसादृश्यस्यंवाचक इति प्रत्ययः सोऽप्यनुमानमेव, यो हि शब्दो यत्रवृद्धैः प्रयुज्यते सोऽसति वृत्त्यन्तरे तस्य वात्तको यथा गोशब्दोगोत्वे, प्रयुज्यते चैवं गवयशब्दो गोसदृशे इति तस्यैववाचक इति ज्ञानमनुमानमेव। यत्तु गवयस्य चक्षुःसन्निकृष्टस्य गोसादृश्यज्ञानं तत् प्रत्यक्षम्। अतएव स्मर्य्यमा-णायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम् नह्यन्यत् गविसादृश्यमन्यच्च गवये, भूयोऽवयवसामान्ययोगी हि जात्य-न्तरवत्तीं जात्यन्तरे सादृश्यमुच्यते सामान्ययोगश्चैकः सचेद्गवये प्रत्यक्षो गव्यपि तथेति नोपमानस्य प्रमेयान्तरमस्तियत्र प्रमाणमुपमानं भवेदिति न प्रमाणान्तरमुपमानम्”। ( एतन्मतं च मणिकृता विस्तरेण निराकृत्य तस्य प्रमा-णान्तरत्वं समर्थितम्। तदेतत् संक्षिप्य भाषा॰ उक्तं यथा
“ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम्। सादृश्यधीर्ग-वादीनां या स्यात् सा करणं मतम्। वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते। गवयादिपदानान्तु शक्तिधीरुपमाफल्म्”। अतएव प्राचीनैरपि उपमानस्य शक्तिग्राहकता स्वीकृता यथा
“शक्तिग्रहं व्याकरणोपमानात्कोषाप्तवाक्याद्व्यवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्तिसान्निध्यतः सिद्धपदस्य वृद्धाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमान¦ n. (-नं) See उपमा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमानम् [upamānam], 1 Comparison, resemblance; जातास्तदूर्वो- रुपमानबाह्याः Ku.1.36.

The standard of comparison, that with which anything is compared; one of the four requisites of an उपमा; उपमानममूद्विलासिनां Ku.4.5; उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः V.2.3; Śi.2.49.

(In Nyāya Phil.) Analogy, recognition of likeness, considered as one of the four kinds of pramāṇas or means of arriving at correct knowledge. It is defined as प्रसिद्धसाधर्म्यात् साध्यसाधनम्; or उपमितिकरण- मुपमानं तच्च सादृश्यज्ञानात्मकम् Tarka. K. तन्न विश्वसनीयं वो राक्षसानां रणाजिरे । एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ॥ Rām.6. 5.54.

A particle of comparison. -Comp. -उपमेयभावः relation between the subject of comparison and the standard of comparison. -चिन्तामणिः m. N. of a philosophical work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमान/ उप-मान n. comparison , resemblance , analogy MBh. Sus3r. Katha1s. etc.

उपमान/ उप-मान n. simile

उपमान/ उप-मान n. the object with which anything is compared Pa1n2. Sa1h. Kum. etc.

उपमान/ उप-मान n. a particle of comparison Nir.

उपमान/ उप-मान n. (in log. ) recognition of likeness , comparison (the third of the four प्रमाणs or means of correct knowledge)

उपमान/ उप-मान mfn. ( ifc. )similar , like Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपमान&oldid=493064" इत्यस्माद् प्रतिप्राप्तम्