उपमित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमित्¦ त्रि॰ उपसमीपे मीयते क्षिप्यते उप + मि--क्विप्।

१ उपनिखाते

२ उपस्थापयितरि च
“स्थूणेव जनां उप-मिद्ययन्थ” ऋ॰

१ ,

५९ ,

१ ,
“उपमित् उपस्थापयिता यद्वाउपमिदुपनिखाता स्थूणेव” भा॰

३ स्थूणायाम्
“स्तभायदु-पमिन्न रोधः” ऋ॰

४ ,

५ ,

१ ,
“उपमित् स्थूणा” भा॰
“उपमितां प्रतिमितामथोपरिमितामुत शालाया विश्व-वाराया नद्धानि वि चृतामसि” शालाभिमन्त्रणे, अथ॰

९ ,

३ ,

१ । कर्त्तरि क्विप्।

४ उपमाकर्त्तरि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमित् [upamit], a. Ved.

Dug up, excavated.

Placing near. f. A prop, stay, pillar (स्थूणा); स्थूणेव जनाँ उपमिद् ययन्थ Rv.1.59.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमित्/ उप-मित् f. a prop , stay RV. i , 59 , 1 ; iv , 5 , 1 AV. ix , 3 , 1.

"https://sa.wiktionary.org/w/index.php?title=उपमित्&oldid=239626" इत्यस्माद् प्रतिप्राप्तम्