उपमेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमेय¦ त्रि॰ उपमीयतेऽसौ उप + मि--यत्। सादृश्यानुयोगिनियथा चन्द्रैव मुखमित्यादौ मुखम्।
“अन्त पुरञ्चैककुलोपमेयम्” कुमा॰
“भूयिष्ठमासोदुपमेयकान्तिः।
“नवेन्दुना तन्नभसोपमेयम्” रघुः
“सा पूर्ण्णा यदि सामा-न्यधर्म्म औपम्यवाचि च। उपमेयं चोपमानं भवेद्वाच्य-मियं पुनः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमेय¦ mfn. (-यः-या-यं) To be compared with or to. n. (-यं) The subject of a comparison, as the face is of the moon. E. उप before मा to measure, य affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमेय [upamēya], pot. p. Fit to be likened or compared, comparable with; (with instr. or in comp.); भूयिष्ठ- मासीदुपमेयकान्तिः गुहेन R.6.4;18.34,37; अन्तःपुरं चैककुलो- पमेयम् Ku.7.2; Ch. P.29 v. l. -यम् The subject of comparison, that which is compared उपमानोपमेयत्वं यदेकस्यैव वस्तुनः Chandr.5.7,9. -Comp. -उपमा a figure of speech in which the उपमान and उपमेय are compared to each other with a view to imply that the like of them does not exist; reciprocal comparison; विपर्यास उपमेयोपमानयोः K. P.1; e. g. कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमेय/ उप-मेय mfn. to be compared , comparable with (with instr. or ifc. ) Megh. Kum. etc.

उपमेय/ उप-मेय n. that which is compared , the subject of comparison (opposed to उप-मान, the object with which anything is compared) Sa1h. Comm. on Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=उपमेय&oldid=493070" इत्यस्माद् प्रतिप्राप्तम्