उपमेयोपमा

विकिशब्दकोशः तः

यथेशलीला सुखदा सदैव सुखावहा भक्तिकथा तथैव। यथेशभक्तस्य कथा पवित्रा तथेशलीला जनपावनी च॥

पराक्रमे यथैवेन्द्रस्तथैवार्जुन आहवे।रणेऽर्जुनो यथा धन्वी तथैवेन्द्रो न संशय:॥

खमिव जलं जलमिव खं, हंस इव चन्द्रश्चन्द्र इव हंस:। कुमुदाकारास्तारा:, तारकाकाराणि कुमुदानि॥


वर्ग: काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमेयोपमा¦ स्त्री अर्थालङ्कार भेदे।

३९

८ पृष्ठे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमेयोपमा¦ f. (-मा) The resemblance of any object to that compared with it, as of the moon to a beautiful face. E. उपमेय and उपमा likeness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमेयोपमा/ उपमेयो f. the resemblance of any object to that compared with it

उपमेयोपमा/ उपमेयो f. reciprocal comparison (as of a moon to a beautiful face) Va1m. Kpr.

"https://sa.wiktionary.org/w/index.php?title=उपमेयोपमा&oldid=493071" इत्यस्माद् प्रतिप्राप्तम्