सामग्री पर जाएँ

उपयज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयज्¦ पु॰ उप--यज--भावे वेदे विच् लोके तु क्विन्। पशु-यागाङ्गे यागभेदे
“त्रीणि ह वै पशोरेकादशानि एकादशप्रयाजाः एकादशानुयाजा एकादशोपयजः” शत॰ ब्रा॰

३ ,

८ ,

४ ,

४ , इत्युपक्रमे
“अथ यद्यजन्तमुपयजति तस्मादुप-यजोनाम” इति तन्नामनिरुक्तिं प्रदर्श्य एकादश उपयजःक्रमेण दर्शिताः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयज् [upayaj], m. (P.III.2.73) N. of eleven additional formulas (enumerated in Vāj.6.21.) at a sacrifice; एकादशोपयजः यद्यजन्तमुपयजति तस्मादुपयजो नाम Śat. Br.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयज्/ उप- P. A1. -यजति, -ते, to sacrifice in addition to TS. S3Br. Ka1tyS3r. Pa1rGr2. Comm. on VS. vi , 21.

उपयज्/ उप-यज् f. ( Pa1n2. 3-2 , 73 ) N. of eleven additional formulas at an animal sacrifice (enumerated in VS. vi , 21 ) TS. MaitrS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=उपयज्&oldid=239696" इत्यस्माद् प्रतिप्राप्तम्