उपया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपया [upayā], 2 P.

To approach, go towards, reach; उपयामगृहीतो$सि Ts.1.4.15. येन मामुपयान्तिते Bg.1.1. so पुरम्, गतिम्, नयनम्, पदवीम्; दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः H.3.11.

To attain to a particular state, meet with &c.; तनुताम्, मृत्युम्, रुजम्, पाकम्, प्रसादम् &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपया/ उप- P. -याति( inf. -यै, opposed to अव-यैSee. अव-या)to come up RV. viii , 47 , 12 ; to come near , go near or towards , approach (for protection) , visit , frequent RV. AV. A1s3vGr2. MBh. BhP. Katha1s. etc. ; to approach (a woman for sexual intercourse) MBh. R. etc. ; to arrive at , reach , obtain , to get into any state or condition MBh. VarBr2S. Ragh. etc. ; to occur , befall Hit. ; to give one's self up to VP.

"https://sa.wiktionary.org/w/index.php?title=उपया&oldid=239744" इत्यस्माद् प्रतिप्राप्तम्