उपयाचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचितम्, त्रि, (उप + याच् + क्त ।) स्वेष्टसिद्धये देवाय देयं वस्तु । तत्पर्य्यायः । दिव्यदोहदम् २ । इति त्रिकाण्डशेषः ॥ (प्रार्थितम् । यथा, कथा- सरित्सागरे १३ तरङ्गे । “तस्योपयाचितान्येत्य तत्रत्याः कुर्व्वते जनाः । तत्तत्वाञ्छितसंसिद्धिहेतोस्तैस्तैरुपायनैः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित¦ त्रि॰ उपयाच्यतेऽनेन वा॰ करणे इतच्। अभीष्टसिद्धये देवेभ्योदेये पश्वादौ।
“उपयाचितदानेनयतो देवा अभीष्टदाः” पञ्चत॰। कर्म्मणि क्त।

२ डप्गम्यप्रार्थिते च। भावे क्त।

३ उपगम्ययाचने न॰
“उपयाचि-ताय हितम् कन्। स्वेष्टसिद्ध्यर्थं देवेभ्योदीयमाने पश्वादौ।
“सिद्धायतनानि कृतविविधदेवतोपयाचितकानि” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित¦ mfn. (-तः-ता-तं)
1. Requested, solicited.
2. Offered especially to the deities to render them propitious. E. उप much, याच् to ask or beg, affix क्त, or with कन् added उपयाचितक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित [upayācita], p. p. Begged, requested, solicited. त्वया पुरस्तादुपयाचितो यः R.13.53.

तम् A request or prayer in general.

A present promised to a deity for the fulfilment of a desired object and generally to propitiate her, (the present may be an animal or even a human being); निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् Pt.1.14;2.5; अद्य मया भगवत्याः करालायाः प्रागुपयाचितं स्त्रीरत्नमुपहर्तव्यम् Māl.5; दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्धिदुर्बुधाः ॥

A request or prayer to a deity for the accomplishment of a desired object; K.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित/ उप-याचित mfn. requested

उपयाचित/ उप-याचित mfn. solicited Ragh. xiii , 53 Ka1d.

उपयाचित/ उप-याचित mfn. asked for , begged VarBr2S. Sarvad. etc.

उपयाचित/ उप-याचित n. a prayer , request

उपयाचित/ उप-याचित n. a gift or oblation offered to deities for the fulfilment of a prayer or work Pan5cat. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपयाचित&oldid=493077" इत्यस्माद् प्रतिप्राप्तम्