सामग्री पर जाएँ

उपयाज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाज¦ च॰ उप + यज--घञ् यज्ञाङ्गत्वात् प्रयाजादि-वत् न कुत्वम्। उपयजि एकादशप्रभेदे, यागाङ्गे याग-भेदे।

२ काश्यपगोत्रे ऋषिभेदे।
“तथैव च महाभागःसोऽपश्यच्छंसितव्रतौ। याजोपयाजो ब्रह्मर्षी शा-म्यन्तौ परमेष्ठिनौ। संहिताध्ययने युक्तौ गोत्रतश्चापिकाश्यपौ। तोरणेयौ वीर्य्यपुक्तौ ब्राह्मणावृषिसत्तमौ” भा॰आ॰

१६

७ अ॰।
“ताभ्यामेव याजनेन द्रुपदेन पुत्रयोः-प्राप्तिः
“पुत्रार्थमयजद्राजा वधाय मम भारत!। याजोप-याजतपसा पुत्रं लेभे स पावकात्। धृष्टद्युम्नं द्रौपदीञ्चवेदिमध्यादनिन्दिताम्” भा॰ सा॰

७८ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाजः [upayājḥ], Additional formulas at a sacrifice; Mb.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाज/ उप-याज (for 2. See. s.v. ) m. = उपयज्2 AitBr. ii , 18 , 8 Ka1s3. on Pa1n2. 7-3 , 62.

उपयाज/ उप-याज (for 1. See. उप-यज्) m. N. of a younger brother of याजMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPAYĀJA : Brother of the hermit Yāja. Both of them lived on the banks of the Gaṅgā. Dhṛṣṭadyumna and Pāñcālī were born to the King Drupada of Pāñcāla as the fruit of the sacrifices performed by these hermits. The story is given below:

The famous teacher Droṇa was the son of the hermit Bharadvāja, who was a friend of the King Pṛṣata of Pāñcāla. So King Pṛṣata sent his son Drupada to the hermitage of Bharadvāja for education. Thus Droṇa and Drupada were fellow students.

After completing his education Drupada became King of Pāñcāla. At that time the teacher Droṇa once visited the palace of the King. But Drupada did not duly receive his former classmate. Droṇa got angry at this and went to Hastināpura and became the teacher of the Pāṇḍavas and the Kauravas. As a remuneration for teaching them Droṇa demanded that Arjuna should bind Drupada and bring him before him. Arjuna did so. Drupada gave Droṇa a portion of his kingdom and got his liberty. From that day onwards Drupada wished for a son who would take revenge on Droṇa, and requested the hermit Upayāja to perform a sacrifice for getting a son. At first the hermit refused. The King served the hermit for a year. The hermit was pleased and asked the King to invite Yāja for the sacrifice. The King did as he was told and Yāja and Upayāja came to Pāñcāla and performed the sacrifice for getting a son. From the sacrificial dais Dhṛṣṭadyumna and Pāñcālī were born. (M.B. Ādi Parva, Chapter 166 and Sabhā Parva, Chapter 80, Stanza 45).


_______________________________
*3rd word in left half of page 810 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाज पु.
(उप + यज् + घञ्) 11 अनुयाजों के समय पशुयाग की समाप्ति पर अतिरिक्त आहुतियाँ, आप.श्रौ.सू. 7.26.9; उपयाजों की संख्या 11 है अर्थात् कुल 11 उपयाज होते हैं, वाधू.श्रौ.सू. (A.O.VI.181), इसमें पशुओं की आँतें हविर्दव्य के रूप में प्रयुक्त होती है। उपयष्टा के द्वारा जलती राल पर प्रक्षिप्त, आप.श्रौ.सू. 7.26.8।

"https://sa.wiktionary.org/w/index.php?title=उपयाज&oldid=477528" इत्यस्माद् प्रतिप्राप्तम्