उपयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगः, पुं, (उपयुज्यते इति । उप + युज् + घञ् ।) आचरणम् । इति विजयरक्षितः । इष्टसिद्ध्यर्थ- व्यापारः । इति विष्णुमिश्रः ॥ (“अनङ्गलेखक्रिय- योपयोगम्” । इति कुमारे । १ । ७ ॥ भोजनम् । “औषधान्नविहाराणामुपयोगं सुखावहम्” । इति निदानस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोग¦ पु॰ उप + युज--घञ्।

१ आचरणे

२ भोजने,
“पर्य्यागतेमदनफलमज्जवदुपयोगः” सुश्रुतः।

३ इष्टसिद्धिसाधनेव्यापारे आनुकूल्ये च।
“अथवा कार्य्यनिर्वृत्तेरुपयोगोयथाक्रमम्” सुश्रु॰
“अनङ्गलेखक्रिययोपयोगम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोग¦ m. (-गः)
1. Good conduct, observing established practices.
2. Any act tending to effect a desired object.
3. Fitness, suitableness.
4. Service, utility.
5. Use, application.
6. Contact, proximity.
7. Ad- minstration of medicines.
8. Preparation of them. E. उप before युज् to join, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगः [upayōgḥ], 1 Employment, use, application, service; ओषधान्नविहाराणामुपयोगः सुखावहः Madh. N. उपयोगं गम् or व्रज् to be used or employed, serve; व्रजन्ति ... अनङ्गलेखक्रिययोपयोगम् Ku.1.7.

Administration of medicines, or their preparation.

Fitness, suitableness, propriety.

Contact, proximity.

Any act contributing to the fulfilment of a desired object.

Good conduct, observing established customs.

Food; गते च दुर्वाससि सो$म्बरीषो द्विजोपयोगातिपवित्रमाहरत् Bhāg.9.5.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोग/ उप-योग m. employment , use , application MBh. Sus3r. Prab.

उपयोग/ उप-योग m. ( उपयोगं-गम्or व्रज्, to be employed Kum. S3a1rn3g. )

उपयोग/ उप-योग m. enjoyment , consuming , taking Sus3r.

उपयोग/ उप-योग m. any act tending to a desired object

उपयोग/ उप-योग m. an engagement , compact , agreement Pa1n2. 1-4 , 29

उपयोग/ उप-योग m. use , fitness

उपयोग/ उप-योग m. acquisition (of knowledge) Gaut. vii , 1

उपयोग/ उप-योग m. good conduct , observing established practices L.

"https://sa.wiktionary.org/w/index.php?title=उपयोग&oldid=493082" इत्यस्माद् प्रतिप्राप्तम्