उपयोगिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिता, स्त्री (उपयोगिन् + तल् ।) उपयोगिनो भावः । फलसाधनता । प्रयोजनम् । आनुकूल्यम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिता¦ f. (-ता)
1. Fitness, suitableness.
2. Usefulness.
3. Occasion, need.
4. Favour, propitiousness. E. उपयोगिन् and तल् affix, or with त्व, उपयोगित्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिता [upayōgitā], or

˚त्वम् Usefulness, utility.

Fitness, propriety.

Occasion, need.

Favour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिता/ उपयोगि-ता f. the state of being applicable

उपयोगिता/ उपयोगि-ता f. usefulness , suitableness Naish. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपयोगिता&oldid=493083" इत्यस्माद् प्रतिप्राप्तम्