उपयोगिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगी, [न्] त्रि, (उपयोगोऽस्यास्तीति । उप- योग + इनि ।) उपयुक्तद्रव्यादिः । क्रियासाधनम् । अनुकूलः ॥ (“तदुपयोगीनि शारीरकसूत्रा- दीनि” । इति वेदान्तसारे । २ ॥ उपभोगद्रव्यम् । यथा कथासरित्सागरे । १५ तरङ्गे । “अस्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन्¦ त्रि॰ उप + युज--घिणुन्।

१ इष्टसाधनायानुकूले

२ उपयुक्ते च।
“तदुपयोगीनि शारीरकसूत्रादीनि” वेदा॰सा॰। स्त्रियां ङीप्। तस्य भावः तल् उपयोषिता स्त्रीत्व उपयोगित्व न॰ आनुकूल्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन्¦ mfn. (-गी-गिनी-गि)
1. Appropriate, suitable.
2. Conducive or contributing to, serviceable, useful.
3. Favourable, propitious.
4. Touching, in contact with E. उपयोग and इनि aff. [Page129-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन् [upayōgin], a.

Employing, using.

Conducive or contributing to, serviceable, useful.

Appropriate, fit, proper.

Favourable, propitious.

Touching.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन् mfn. serving for use or application , suitable , fit , useful , convenient Katha1s. Sa1h. etc.

उपयोगिन् mfn. appropriate

उपयोगिन् mfn. favourable , propitious

उपयोगिन् mfn. ( ifc. )using , employing Das3.

उपयोगिन् mfn. touching , in contact with L.

"https://sa.wiktionary.org/w/index.php?title=उपयोगिन्&oldid=239836" इत्यस्माद् प्रतिप्राप्तम्