उपरत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरतः, त्रि, (उप + रम + क्त ।) मृतः । इति स्मृतिः ॥ (यथाह नारदः । “पितुर्य्युपरते पुत्त्रा विभजेयुर्धनं पितुः” ॥) विरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरत¦ त्रि॰ उप + रम--क्त।

१ विरते,

२ निवृते,

३ मृते,
“पितर्य्युपरते पुत्राविभजेयुर्धनं पितुः” दा॰ स्मृ॰।
“पितर्य्युपरतस्पृहे” या॰ स्मृ॰।
“सत्यपि जीवनेनिवृत्तस्वतृकामे इत्यर्थः।

५ उपरतियुक्ते
“शान्तोदान्त[Page1283-b+ 38] उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वात्मन्यात्मान-मवलोकयेत्” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरत¦ mfn. (-तः-ता-तं)
1. Stopped, ceased.
2. Dead. E. उप before रम् to please, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरत [uparata], p. p.

Stopped, ceased; उपरतान्यस्मिन् कुले व्रतानि Mbh. on P.I.4.11; रजस्युपरते Ms.5.66.

Dead; अद्य दशमो मासस्तातस्योपरतस्य Mu.4.

Withdrawn or retired from; रणात्, कलहात् &c. भयाद्रणादुपरतम् Bg.2.34.

One who is disgusted with the world and has retired from it.-Comp. -अरि a. having no foe. -कर्मन् a. ceasing from works, not relying on worldly acts. -विषयामिलाष a. one who has renounced all desire for worldly things. -शोणिता (a woman) whose menses have ceased.-स्पृह a. void of desire, indifferent to worldly attachments or possessions.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरत/ उप-रत mfn. ceased , stopped , quiet , indifferent , patient S3Br. MBh. BhP. etc.

उपरत/ उप-रत mfn. dead S3a1n3khGr2. R. Pan5cat. etc.

उपरत/ उप-रत mfn. ceasing to exist , disappeared , non-existing , Pa1rGr2. Mn. BhP. etc.

उपरत/ उप-रत mfn. withdrawn or retired from , left off , given up R.

"https://sa.wiktionary.org/w/index.php?title=उपरत&oldid=493091" इत्यस्माद् प्रतिप्राप्तम्