उपराम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरामः, पुं, (उप + रम् + घञ् ।) निवृत्तिः । तत्प- र्य्यायः । आरतिः २ अवरतिः ३ विरतिः ४ इत्य- मरः ॥ विरामः ५ उपरमः ६ इति भरतः ॥ आ- रामः ७ उपरतिः ८ इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपराम पुं।

उपरमणम्

समानार्थक:आरति,अवरति,विरति,उपराम

3।2।37।2।4

निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु। आरत्यवरतिविरतय उपरामेऽथ स्त्रियां तु निष्ठेवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपराम¦ पु॰ उप + रम--घञ् वा वृद्धिः।

१ उपरतौ

२ मृत्यौ

३ निवृत्तौ

४ संन्यासे च। अव्ययी॰।

५ रामसामीप्ये अव्य॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपराम¦ m. (-मः) Stopping, ceasing: see उपरति। E. उप, रम् to please, घञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपराम/ उप-राम m. ceasing , stopping , desisting.

"https://sa.wiktionary.org/w/index.php?title=उपराम&oldid=493100" इत्यस्माद् प्रतिप्राप्तम्