उपरूपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपकम्, क्ली, (उपमितं रूपकेण ।) नाटकविशेषः । स तु अष्टादशविधः । यथा । “नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासकन्तथा ॥ संलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्म्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः । विना विशेषं सर्व्वेषां लक्ष्म नाटकवन्मतम्” ॥ इति साहित्यदर्पणे ६ परिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपक¦ न॰ उपगतं रूपकं दृश्यकाव्यम् सादृश्येन अत्या॰ स॰। नाटकभेदे तद्भेदाश्च अष्टादश यथाह सा॰ द॰
“नाटिकात्रोटकं गोष्ठी सट्टकं नाट्यरासकम्। प्रस्थानोल्लाप्यका-व्यानि प्रेङ्क्षणं रासकं तथा। संलापकं श्रीगदितं शिल्पकञ्चविलासिका। दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च” अष्टादश प्राहुरुपरूपकाणि मनीषिणः। विना विशेषंसर्वेषां लक्ष्म नाटकवन्मतम्” तल्लक्षणानि तत्तच्छब्दे वक्ष्यन्ते

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपकम् [uparūpakam], [उपगतं रूपकं दृश्यकाव्यं सादृश्येन] A drama of an inferior class, of which 18 kinds are enumerated; नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ संलापकं श्रीगदितं शिल्पकं च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ S. D.276.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपक/ उप-रूपक n. " minor रूपक" , a drama of an inferior class (eighteen of which are enumerated) Sa1h. 276

उपरूपक/ उप-रूपक n. See. Sa1h. 539 seqq.

"https://sa.wiktionary.org/w/index.php?title=उपरूपक&oldid=493108" इत्यस्माद् प्रतिप्राप्तम्