उपरोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरोधः, पुं, (उप + रुध् + घञ् ।) अनुरोधः ॥ (प्रतिबन्धः । “अन्येषामपि भैक्षोपजीविनां वृत्युप- रोधं करोषि” । इति महाभारते आदिपर्ब्बणि । ३ । ४५ । “तपोधननिवासिनामुपरोधो माभूत्” । इति शाकुन्तले प्रथमाङ्के ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरोध¦ m. (-धः)
1. Impediment, opposition, check, refusal.
2. Favour, protection.
3. Surrounding, blockeding.
4. Binding, tying.
5. Tak- ing hold of. E. उप before रुध् to confine, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरोधः [uparōdhḥ], 1 Obstruction, impediment, obstacle; शरत्प्र- मृष्टाम्बुधरोपरोधः R.6.44; Śi.2.74; सकौतुक˚ विनयम् U.4.

Disturbance, trouble, molestation; तपोवननिवासिनामु- परोधो मा भूत Ś.1.5.6; अनुग्रहः खल्वेष नोपरोधः V.3; उपरोधःसह्यताम् ibid.; detention; किं राजर्षेरुपरोधेन Ś.3.

Opposition, refusal, check, restraint.

Covering, surrounding, blocking up.

Binding, tying, seizing.

Protection, favour. बलवता विगृह्योपरोधहेतवः Measures conducive to peace; Kau. A.7.

sublation, dropping; आनर्थक्याद्धि प्राकृतस्योपरोधः स्यात् । MS.8.4.15. -Comp. -कारिन् a. impeding, obstructing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरोध/ उप-रोध m. besieging , obstruction , blockading , impediment , check MBh. Sus3r. Prab. etc.

उपरोध/ उप-रोध m. trouble , disturbance , injure , damage Pa1rGr2. Mn. S3ak.

उपरोध/ उप-रोध m. disunion , quarrel VarBr2S.

उपरोध/ उप-रोध m. regard , respect Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपरोध&oldid=493109" इत्यस्माद् प्रतिप्राप्तम्