उपरोधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरोधनम् [uparōdhanam], Obstruction, impediment &c.; see उपरोध.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरोधन/ उप-रोधन n. the act of besieging or blockading Sa1h.

उपरोधन/ उप-रोधन n. obstruction , impediment R.

"https://sa.wiktionary.org/w/index.php?title=उपरोधन&oldid=493111" इत्यस्माद् प्रतिप्राप्तम्