उपल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलः, पुं, (उपलाति । उप + ला + क । यद्वा, उं शम्भुं पलति यः । उ + पल + अच् ।) पाषाणः । (यथा, -- “रेवां द्रक्ष्यस्युपलावषमे विन्ध्यपादेविशीर्णाम्” । इति मेघदूते पूर्ब्बमेघे १९ श्लोकः ।) रत्नम् । इति मेदिनी ॥ (यथा मनुः । ११ । १६७ । “मणिमुक्ताप्रबालानां ताम्रस्य रजतस्य च । अयःकांस्योपलानाञ्च द्वादशाहं कणान्नता” ॥ बालुका । यथा, “भिषगुपलाप्रक्षिणी नना” । इति ऋग्वेदे । ९ । ११२ । ३ । “उपलेषु बालुकासु” इति भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपल पुं।

पाषाणः

समानार्थक:पाषाण,प्रस्तर,ग्रावन्,उपल,अश्मन्,शिला,दृषद्

2।3।4।1।4

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

 : पतितस्थूलपाषाणः, पर्वतनिर्गतशिलाखण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपल¦ पु॰ उप + ला--आदाने क उपलीयते गिरिरस्मिन्वा ली वा॰ ड, पल--गतौ अच् पलः ओः शिवस्य पलःबोधक इत्यपरे।

१ पाषाणे
“रेवां द्रक्ष्यस्युपलविषमे विन्ध्य-पादे विशीर्ण्णाम्” मेघ॰
“परिगृह्य शतघ्नीश्च सचक्राःसगुडोपलाः” भा॰ व॰

२८

३ अ॰

२ वालुकायाम्
“भिषगुपल-प्रक्षिणी नना” ऋ॰

९ ,

११

२ ,

३ ।
“उपलेषु वालुकासुप्रक्षिणन्ति” भा॰

३ रत्नमात्रे मेदि॰
“वलयार्पितासितमहो-पलप्रमाः
“शुकाङ्गनीलोपलनिर्म्मितानाम्”
“नीलोपल-स्यूतविचित्रधातुः” माघः
“मध्यमोपलनिभे लसदंशौ” किरा॰।

४ शर्करायां स्त्री। उपराति वारि रा--दानेक वा रस्य लः।

५ मेघे निरु॰। लत्वाभावे उपरोऽपि मेघे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपल¦ m. (-लः) A rock or stone, a precious stone or jewel. f. (-ला) Re- fined or candied sugar. E. उप near, ला to give or take; affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलः [upalḥ], 1 A stone, rock; उपलशकलमेतद् भेदकं गोमयानाम् Mu.3.15; कान्ते कथं घटितवानुपलेन चेतः Ś. Til.3; Me.19; Ś.1.14.

A precious stone, jewel. Y.3.36. 'उपलः प्रस्तरे मणौ' इति विश्वः.

Sand (Ved.).

A cloud.

A ball thrown from some artifice (as gun); कपाट- यन्त्रदुर्धर्षा बभूवुः सहुडोपलाः Mb.3.284.4.

ला Refined sugar, (उपलासिता Sugarcandy).

The upper and smaller millstone which rests on the Dṛiṣad. [cf L.opatus.] -Comp. -प्रक्षिन् a. Grinding grain upon millstones; कारुरहं ततो भिषगुपलप्रक्षिणी नवा Rv.9.112.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपल m. a rock , stone MBh. Sus3r. S3ak. etc.

उपल m. a precious stone , jewel Ya1jn5. iii , 36 S3is3. iii , 48 Kir.

उपल m. a cloud L.

उपल f. = शर्कराL.

उपल f. ([ cf. Gk. ? ; Lat. apalus?])

"https://sa.wiktionary.org/w/index.php?title=उपल&oldid=493112" इत्यस्माद् प्रतिप्राप्तम्