उपलक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्षणम्, क्ली, (उप + लक्ष् + ल्युट् ।) अजहत्- स्वार्थलक्षणा । (“स्वसिद्धये पराक्षपः परार्थे स्वसमर्पणम् । उपादानं लक्षणञ्चेत्युक्ता शुद्धैव सा द्विधा ॥ यथा कुन्ताः प्रविशन्ति । इत्युपादानम् । गङ्गायां घोषः । इत्युपलक्षणम्” । इति काव्यप्रकाशः ॥) एकपदेन तदर्थान्यपदार्थकथनम् । यथा, शुद्धितत्त्वम् । “देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम् । निधायोरसि संशुद्धा प्रविशेज्जातवेदसम्” ॥ अत्र पादुकाद्वयमित्युपलक्षणं द्रव्यान्तरमपि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्षण¦ न॰ उपलक्ष्यते स्वंस्वेतरच्चानेन उप + लक्ष--करणे[Page1321-a+ 38] ल्युट्। स्वस्य स्वान्यस्य च अजहत्स्व र्थया लक्षणया बो-धके शब्देयया काकेभ्योदधि रक्ष्यताभित्यत्र काकपदं स्वस्यस्वान्यस्य श्वादेश्च बोधकम्। तल्लक्षणञ्च स्वप्रतिपादकत्वेसति स्वेतरप्रतिपादकत्वम्। भवति चोक्तोदाहरणेउपघातकत्वेन काकाकाकोभयवृत्तित्वं काकशब्दस्येतितथात्वम् ततश्च शक्यतावच्छेदकधर्म्मपरित्यागेन इतरधर्म्मरूपेण स्वस्वेतरवोधकं हि पदमुपलक्षणं भवति
“म-न्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम्” सि॰ कौ॰। उप +लक्ष--भा वे ल्युट्।

२ तादृशज्ञाने।
“ऋणग्रहणं नियो-गोपलक्षणार्थम्” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्षण¦ n. (-णं)
1. Designating or implying any analogous object where only one is specified, using a term in a generic sense.
2. Metaphorical or elliptical expression. E. उप comprehensive, लक्षण a mark or designation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्षणम् [upalakṣaṇam], 1 Looking at, beholding, observing, marking, ascertainment; वेलोपलक्षणार्थम् Ś.4.

A mark, characteristic or distinctive feature; उपलब्धमुपलक्षणम् V.4,4.33; उपलक्षणे तृतीया Sk.

Designation; प्राद्युपल- क्षणम् Sk.

Implying something that has not been actually expressed, implication of something in addition or any similar object where only one is mentioned; synecdoche of a part for the whole, of an individual for the species, or of a quality for that in which the quality exists (स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वं); मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् P.II.4.8 Sk.; so अस्ति नास्तेरुपल- क्षणम् &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्षण/ उप-लक्षण n. the act of observing S3ak. 142 , 4

उपलक्षण/ उप-लक्षण n. designation Ka1tyS3r. Comm. on Pa1n2.

उपलक्षण/ उप-लक्षण n. the act of implying something that has not been expressed , implying any analogous object where only one is specified

उपलक्षण/ उप-लक्षण n. using a term metaphorically or elliptically or in a generic sense

उपलक्षण/ उप-लक्षण n. synecdoche (of a part for the whole , of an individual for the species , or of a quality for that in which it resides) VPra1t. Comm. on Pa1n2. Sa1h. Nya1yak. etc.

उपलक्षण/ उप-लक्षण n. a mark Vikr. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपलक्षण&oldid=493115" इत्यस्माद् प्रतिप्राप्तम्