उपलक्ष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्ष्यः, पुं, (उप + लक्ष + ण्यत् ।) आश्रयः । अव- लम्बनम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्ष्य¦ mfn. (-क्ष्यः-क्ष्या-क्ष्यं) Inferable. m. (-क्ष्यः)
1. A prop, a atay, a support, an asylum.
2. An inference. E. उप near, लक्ष्य to be mark- ed or sought.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्ष्य [upalakṣya], pot. p.

Inferable.

To be described, designated &c.

क्ष्यः A prop, stay, support.

An asylum, shelter.

An inference.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलक्ष्य/ उप-लक्ष्य mfn. to be implied or understood by implication , inferable BhP.

"https://sa.wiktionary.org/w/index.php?title=उपलक्ष्य&oldid=493117" इत्यस्माद् प्रतिप्राप्तम्