उपलब्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्धिः, स्त्री, (उप + लभ + क्तिन् ।) मतिः । प्राप्तिः । (यथा, रघुः ५ । ५६ । “वृथा हि मे स्यात् स्वपदोपलब्धिः” ।) ज्ञानम् । इति मेदिनी ॥ (यथा महाभारते १४ । अनुगीतापर्ब्बणि । २२ । २९ । “कामन्तु नः स्वेषु गुणेषु सङ्गः कामञ्च नान्योन्यगुणोपलब्धिः । अस्मान् विना नास्ति तवोपलब्धि- स्तावदूते त्वां न भजेत् प्रहर्षः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्धि स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।2।2

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्धि¦ स्त्री उप + लभ--क्तिन्।

१ प्राप्तौ
“वृथा हि मे स्यात्स्वपदोपलब्धिः” रघुः।

२ प्रत्यक्षादिज्ञाने च।
“नाभावउपलब्धेः” शा॰ सू॰। योग्यानुपलब्धिः
“अनपायिपदो-पलब्धये” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्धि¦ f. (-ब्धिः)
1. Mind, understanding.
2. Knowledge, especially reli- gious.
3. Gain, acquisition.
4. Perceptibility, appearance. E. उप, लभ् to obtain, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्धिः [upalabdhiḥ], f.

Getting, obtaining, acquisition; उपलब्धौ यत्नः क्रियताम् Mbh. on 1.1.1. वृथा हि मे स्यात्स्वपदोपलब्धिः R.5.56,8.17.

Observation, perception, knowledge (ज्ञान); बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इत्यनर्थान्तरम् Nyāya Sūtra, नाभाव उपलब्धेः Brahma Sūtra 2.2.28; भावे चोपलब्धेः 2.1.15. cf. Nyāya S.2.28,3.

Understanding, mind (मति).

A conjecture, guess.

Perceptibility appearance (recognized as a kind of proof by the Mīmāṁsakas); तत्र वेदविधिः स स्याज्ज्ञानं चेत्पुरुषं प्रति । उपपत्त्युपलब्धिभ्याम् Mb.12.238.3. see अनुपलब्धि. -Comp. -समः (in logic) A kind of sophistical refutation of an argument (e. g. the argument 'sound is uneternal because it is produced by some effort-' is refuted by saying that sound is also produced by wind); Nyāyadarśana.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्धि/ उप-लब्धि f. obtainment , acquisition , gain MBh. Vikr. Ragh.

उपलब्धि/ उप-लब्धि f. (with गर्भस्य)conception R.

उपलब्धि/ उप-लब्धि f. observation , perceiving , perception , becoming aware , understanding , mind , knowledge MBh. Sus3r. Tarkas. Sarvad. etc.

उपलब्धि/ उप-लब्धि f. perceptibility , appearance TPra1t.

उपलब्धि/ उप-लब्धि f. ([ cf. Gk. ?.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्धि स्त्री.
(उप + लभ् + क्तिन्) प्रमाण, बौ.शु.सू 1.49।

"https://sa.wiktionary.org/w/index.php?title=उपलब्धि&oldid=493120" इत्यस्माद् प्रतिप्राप्तम्