उपलभ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलभ्य¦ त्रि॰ उप + लभ--कर्ग्मणि यत्।

१ प्राप्ये
“आरम्भसिद्धौसमयोपलभ्यम्” रघुः।

२ ज्ञेये च प्रशंसायां मुम् उपलम्भ्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलभ्य¦ mfn. (-भ्यः-भ्या-भ्यं)
1. To be obtained.
2. To be understood. ind. Having observed. E. उप before लभ् to get, यत् or ल्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलभ्य [upalabhya], pot. p.

Obtainable.

Respectable, commendable, praise-worthy. आरम्भसिद्धौ समयोपलभ्यम् R.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलभ्य/ उप-लभ्य mfn. obtainable Ragh.

उपलभ्य/ उप-लभ्य mfn. perceivable , to be understood VP.

उपलभ्य/ उप-लभ्य ind.p. having obtained

उपलभ्य/ उप-लभ्य having perceived etc.

"https://sa.wiktionary.org/w/index.php?title=उपलभ्य&oldid=493122" इत्यस्माद् प्रतिप्राप्तम्