सामग्री पर जाएँ

उपलिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलिप् [upalip], 6 P.

To anoint, smear, besmear.

To defile, pollute; तथात्मा नोपलिप्यते Bg.13.32.

To stick or adhere to; यो वक्त्रमुपलिम्पति Vāgb. -Caus. To besmear (esp. with cow-dung; शुचिं देशं विविक्तं च गोमयेनोप- लेपयेत् Ms.3.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलिप्/ उप- P. -लिम्पति, to defile , besmear ( esp. with cow-dung) , smear , anoint A1s3vGr2. S3a1n3khGr2. Gobh. MBh. etc. ; to cover , overlay Sus3r. i , 262 , 7 Va1gbh. : Caus -लेपयति, to besmear ( esp. with cow-dung) , smear , anoint Mn. iii , 206 R.

"https://sa.wiktionary.org/w/index.php?title=उपलिप्&oldid=240398" इत्यस्माद् प्रतिप्राप्तम्