उपलिप्सा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलिप्सा [upalipsā], A desire to obtain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलिप्सा/ उप-लिप्सा f. (fr. Desid. ) , wish to obtain , S3a1ntis3.

उपलिप्सा/ उप-लिप्सा etc. See. उप-लभ्.

"https://sa.wiktionary.org/w/index.php?title=उपलिप्सा&oldid=493132" इत्यस्माद् प्रतिप्राप्तम्