उपवद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवद् [upavad], 1 Ā.

To talk over, conciliate.

To flatter, cajole, coax; भृत्यानुपवदते Sk.; दातारम् Bk.8.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवद्/ उप- P. -वदति, to speak ill of , decry , abuse , curse AV. xv , 2 , 1 TBr. AitBr. ii , 31 , 5 S3a1n3khBr. La1t2y. ; to speak to , address AitBr. iii , 23 , 1 Pan5cat. : A1. -वदते, to talk over , conciliate; to flatter; to cajole , court secretly Pa1n2. 1-3 , 47 Kop. Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=उपवद्&oldid=240501" इत्यस्माद् प्रतिप्राप्तम्