उपवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवनम्, क्ली, (उपमितं वनेन ।) कृत्रिमवनम् । वा- गान इति भाषा । तत्पर्य्यायः । आरामः २ । इत्य- मरः ॥ (यथा, मेघदूते पूर्ब्बमेघे २४ श्लोकः । “पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः” । “सा केतुमालोपवना वृहद्भि- र्विहारशैलानुगतेव नागैः” । इति रघुः । १६ । २६ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवन नपुं।

कृत्रिमवृक्षसमूहः

समानार्थक:आराम,उपवन

2।4।2।1।2

आरामः स्यादुपवनं कृत्रिमं वनमेव यत्. अमात्यगणिकागेहोपवने वृक्षवाटिका॥

 : इन्द्रवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवन¦ न॰ उपमितं वनेन अवा॰ स॰। वनतुल्ये कृत्रिमे आरो-पितवृक्षसमूहे

१ उद्याने।
“पाण्डुच्छायोपवनवृतयः केतकैःसूचिभिन्नैः” मेघ॰
“साकेतमालोपवना वृहन्ति” रघुःआरामशब्दे पृ॰

८०

१ विवृतिः वनस्य सामीप्यम् वने वाअव्ययी॰।

२ वनसामीप्ये

३ वने इत्यर्थे च अव्य॰
“कुसुम-यन् फलिनीरलिनीरवैर्मदविकाशिभिराहितहुङ्कृतिः। उपवनं निरभर्तृसयत प्रियान्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवन¦ n. (-नं) A garden, a grove. E. उप like, and वन a wood.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवनम् [upavanam], [उपमितं वनेन] A garden, grave, a planted forest; पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः Me.23; R.8.73. 13.79; ˚लता a garden creeper. -Comp. -विनोदः N. of a work on gardening.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवन/ उप-वन n. a small forest or wood , grove , garden MBh. Mn. Megh. etc.

उपवन/ उप-वन n. a planted forest L.

"https://sa.wiktionary.org/w/index.php?title=उपवन&oldid=493139" इत्यस्माद् प्रतिप्राप्तम्